SearchBrowseAboutContactDonate
Page Preview
Page 448
Loading...
Download File
Download File
Page Text
________________ ३८३] उवकमाणुओगदारे कालप्यमाणदारं । एतेहिं सुहुमेहिं अद्धापलिओ वम-सागरोवमेहिं णेरतिय- तिरियजोणिय- मेणूस देवाणं आउयाइं मविज्जंति । ३८३ . [१] रइयाणं भंते! केवतियं कालं ठिती पण्णत्ता ? गो० ! जहन्नेणं दसवाससहस्साइं उक्कोसेणं तेत्तीस सागरोवैमाई । [२] रयणप्पभापुढविणेरइयाणं भंते! केवतियं कालं ठिती पं० ? गो० ! ५ जहन्नेणं दसवाससहस्साइं उक्कोसेणं एक्कं सागरोवमं, अपज्जत्तगरयणप्पभापुढविणेरइयाणं भंते ! केवतिकालं ठिती पं० ? गो० ! जहन्नेणं अंतोमुहुत्तं उक्को ० अंतो०, पज्जत्तग जाव जह० दसवाससहस्साइं अंतोमुहुत्तूणाई, उक्कोसेणं सागरोवमं अंतोमुहुतू । [३] सक्करपभापुढविणेरइयाणं भंते! केवतिकालं ठिती पं० १ गो० ! १० जहन्नेणं सागरोवमं उक्कोसेणं तिण्णि सागरोवमाई | १५३ [४] एवं सेसपहासु वि पुच्छा भाणियव्वा - वालुयपभापुढविणेरइयाणं जह० तिण्णि सागरोवमाई, उक्कोसेणं सत्त सागरोवमाई | पंकपभापुढविनेरइयाणं जह० सत्त सागरोवमाइं, उक्कोसेणं दस सागरोवमाई । धूमप्पभापुढविनेरइयाणं जह० दस सागरोवमाइं, उक्कोसेणं सत्तरस सागरोवमाइं । तमपुढविनेरइयाणं भंते ! १५ केवतिकालं ठिती पन्नत्ता ? गो० ! जहन्नेणं सत्तरस सागरोवमानं, उक्कोसेणं बावीसं सागरोवमाई । तमतमापुढविनेरइयाणं भंते! केवतिकालं ठिती पन्नत्ता ? गो० ! जहन्नेणं बावीसं सागरोवमाइं, उक्कोसेणं तेत्तीसं सागरोवमाई । १. मणुस सं० ॥ २. भउताई मविजति खं० जे० सं० ॥ ३. तेत्तीसं सागरोवमाई जहा पण्णवणाए ठिईपए सव्वसत्ताणं । से तं अद्धापलिभोवमे । ३९२. से किं तं संवा० वी० ॥ ४. माई | अपजत्ताणं ( रयणप्पभापुढविणेरतियाणं पुच्छा, गो० ! जहन्नेणं दसवाससहस्साइं उक्कोसेणं सागरोवमं, अपजत्ता०रयण० पुच्छा, गो० ! जहं० अंतो० उक्को० अंतोमुहुत्तं, पज्जत्ता० रयण० पुच्छा, गो० ! दुसवाससहस्साई अंतोमुहुत्ताई (मुहुत्तूणाई) उक्कोस० सागरोवमं अंतोमुहुत्तणं । एवं सव्वपुढवीणं अपजत्ताणं जहन्त्रेण वि उक्कोसेण वि अंतोमुहुत्तं, पज्जत्ताणं जा जस्स ठिती सा अंतोमुहुत्तणा कायव्वा । सक्करप्पभाते पुच्छा, गो० ! जहन्नेणं सागरोवमं उक्को ० तिणि सागरोवमाइं । वालुतप्पभाते पुच्छा, गो० ! जहं० तिष्णि उक्को० सत्त सागरोवमाणि । पंकप्पभाते पुच्छा, गो० ! जहं० सत्त सागरोवमाइं उक्को० दस सागरोवमाहूं । धूमप्पभाए पुच्छा, गो० ! जहं० दस सागरोवमाइं उक्को० सत्तरस सागरोवमाई । तमाए पुच्छा, गो० ! जहं० सत्तरस सागरोवमाइं उक्को ० बावीसं सागरोवमाइं । अहेसत्तमाए पुच्छा, गो० ! जहं० बावीसं सागरोवमा उक्को० तेत्तीसं सागरोवमाहं सं० ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001062
Book TitleNandisutt and Anuogaddaraim
Original Sutra AuthorDevvachak, Aryarakshit
AuthorPunyavijay, Dalsukh Malvania, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1968
Total Pages764
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, agam_nandisutra, & agam_anuyogdwar
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy