SearchBrowseAboutContactDonate
Page Preview
Page 447
Loading...
Download File
Download File
Page Text
________________ १५२ अणुओगहारेसु [सु० ३८०एगाहिय-बेहिय-तेहिया जाव भरिये वालग्गकोडीणं । ते णं वालग्गा नो अग्गी डहेजा, नो वाऊ हरेज्जा, नो कुच्छेजा, नो पलिविद्धंसेज्जा, नो पूइत्ताए हव्वमागच्छेन्जा। ततो णं वाससते वाससते गते एगमेगं वालग्गं अवहाय जावइएणं कालेणं से पल्ले खीणे नीरए निल्लेवे निट्टिए भवति, से तं वावहारिए अद्धापलिओवमे । एएसिं पल्लाणं कोडाकोडी हविज दसगुणिया । तं वावहारियस्स अद्धासागरोवमस्स एगस्स भवे परीमाणं ॥ १०९॥ ३८०. एएहिं वावहारिएहिं अद्धापलिओवम-सागरोवमेहिं किं पओयणं ? एएहिं जाव नत्थि किंचि प्पओयणं, केवलं तु पण्णवणा पण्णविज्जति । से तं वावहारिए अद्धापलिओवमे । ३८१. से किं तं सुहुमे अद्धापलिओवमे ? २ से जहानामते पल्ले सियाँजोयणं आयाम-विक्खंभेणं, जोयणं उड़ें उच्चत्तेणं, तं तिगुणं सविसेसं परिक्खेवेणं; से णं पल्ले एगाहिय-बेहिय-तेहिय जाव भरिए वालग्गकोडीणं । तत्थ णं एगमेगे वालग्गे असंखेज्जाई खंडाई कजति । ते णं वालग्गा दिट्ठीओगाहणाओ असंखेजति भागमेत्ता सुहुमस्स पणगजीवस्स सरीरोगाहणाओ असंखेजगुणा । ते णं वालग्गा णो १५ अग्गी डहेज्जा, नो वाऊ हरेज्जा, नो कुच्छेज्जा, नो पलिविद्धंसेज्जा, नो पूइत्ताए हव्वमागच्छेजा। ततो णं वाससते वाससते गते एगमेगं वालग्गं अवहाय जावइएणं कालेणं से पल्ले खीणे नीरए निलेवे निट्ठिए भवति । से तं सुहुमे अद्धापलिओवमे । एएसिं पल्लाणं कोडाकोडी हवेज दसगुणिया । तं सुहुमस्स अद्धासागरोवमस्स एगस्स भवे परीमाणं ॥११० ॥ ३८२. एएहिं सुंहुमेहिं अद्धापलिओवम-सागरोवमेहिं किं पओयणं ? १. तते णं वाससते गते गते सं० ॥ २. °णं जाव निटिए सं० ॥ ३. पल्ले खीणे भवइ । से तं संवा० वी० ॥ ४. "णिया। ववहारदुदहिस्स उ एगस्स संवा० वी० ॥ ५. हारियअद्धा संवा० ॥ ६. °यणं? जाव पन्नवणा कजइ । से तं वाव संवा० वी० ॥ ७. सिया जोयणं जाव वालग्गकोडीणं, तत्थ णं एगमेगे वालग्गे असंखेजाइं खंडाइं जाव सुहुमस्स पणगजीवस्स सरीरोगाहणाओ असंखेजगुणा, ते णावि अग्गी डहेजा जाव ततो गं वाससए वाससए गते एगमेगं वालग्गं अवहाय जावतिएणं निट्टिए भवति । सेत्तं सं० । सिया जाव एगमेगे वालग्गे असंखेजाई खंडाई कज्जा, तए णं से वालग्गा दिट्टीओगाहणाओ असंखेज इभागमेत्ता जाव तओ वाससए वाससए गए एगमेगं वालग्गं अवहाय जावइएणं कालेणं से पल्ले निट्ठिए भवइ । से तं संवा० वी०॥ ८. तं सुहुमद्धदहिस्स उ एगस्स संवा० वी० ॥ ९. सुहुमद्धाप संवा० ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001062
Book TitleNandisutt and Anuogaddaraim
Original Sutra AuthorDevvachak, Aryarakshit
AuthorPunyavijay, Dalsukh Malvania, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1968
Total Pages764
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, agam_nandisutra, & agam_anuyogdwar
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy