________________
उवकमाणुओगदारे कालप्पमाणदारं ।
३७४. से किं तं सुहुमे उद्धारपलिओ मे ? २ से जहानामए पल्ले सिया–जोयणं आयाम-विक्खंभेणं, जोयँणं उडूं उच्चत्तेणं, तं तिगुणं सविसेसं परिक्खेवेणं; से णं पल्ले एगाहिय - बेहिय- तेहिय० उक्कोसेणं सत्तरत्तपरूढाणं सम्म सन्निचिते भरिते वालग्गकोडीणं । तत्थ णं एगमेगे वालग्गे असंखेज्जाई खंडाई कॅजति । ते णं वालग्गा दिट्ठीओगाहणाओ असंखेज्जतिभागमेत्ता सुँहुमस्स ५ पणगजीवस्स सरीरोगाहणाओ असंखेज्जगुणा । ते णं वालग्गा णो अग्गी डहेज्जा, णो वाऊ हरेज्जा, णो कुच्छेज्जा, णो पलिविद्धंसेज्जा, णो पूँइत्ताए हव्वमागच्छेजा । तओ समएसमए एगमेगं वालग्गं अवहाय जावतितेणं कालेणं से पल्ले खीणे नीरए निलेवे णिट्ठिए भवति, से तं सुहुमे उद्धारपलिओदमे ।
३७९]
तेसिं पलाण कोडाकोडी हवेज दसगुणिया ।
तं सुहुमस्स उद्धारसागरोवमस्सै उ एगस्स भवे परीमाणं ॥ १०८ ॥ ३७५. एएहिं सुहुमेहिं उद्धारपलिओवम - सागरोवमेहिं किं पओयणं ? एतेहिं सुहुमेहिं उद्धारपलिओवम- सागरोवमेहिं दीव -समुद्दाणं उद्धारे घेप्पति ।
३७७. से किं तं अद्धापलिओवमे १ २ दुविहे पण्णत्ते । तं जहा - मेवावहारिए ।
३७६. केवतिया णं भंते! दीव-समुद्दा उद्धारेणं पन्नत्ता ? गो० ! जावइया णं अड्डाइज्जाणं उद्धारसागरोवमाणं उद्धारसमया एवतिया णं दीव-समुद्दा १५ उद्धारेणं पण्णत्ता । से तं सुहुमे उद्धारपलिओवमे । से तं उद्धारपलिओवमे ।
१. सिया जाव भरिते वालग्गकोडीणं, सं० संवा० वी० ॥ २. णं जाव भरिते वालग्ग संवा० ॥ ३. यणं उब्वेणं तं मुद्रिते ॥ ४. कांति, सं० । कीरइ, संवा० वी० ॥ ५. सुहुमपणग सं० ॥ ६. ते णावि अग्गी डहेजा जाव णो पूतित्ताए हव्वमागच्छेजा, सेसं तहेव जाव निट्ठिए भवति । से त्तं सं० ॥ ७. 'जा जाव निट्टिए भवति संवा० ॥ ८. पूइदेहप्ताए चू० ॥ ९. णं समए २ गए एग खं० जे० ॥ १०. एएसि णं प° सं० विना० ॥ ११. एग खं० वा० ॥ १२. उद्धारो संवा० ॥ १३. 'रसुहुमसमया संवा० ॥ १४. य बायरे य । तत्थ खं० वा० ॥ १५. सिया जाव णो पूर्तित्ताए संवा० वी० ॥ १६. ' ं जाव णो पूतित्ताए सं० ॥
१५१
३७८. तत्थ णं जे से हुमे से ठप्पे ।
३७९. तत्थ णं जे से वावहारिए से जहानामए पल्ले सियाँ जोयणं २० आयाम-विक्खंभेणं", जोयणं उड्डुं उच्चत्तेणं, तं तिगुणं सविसेसं परिक्खेवेणं; से णं पल्ले
Jain Education International
१०
For Private & Personal Use Only
www.jainelibrary.org