SearchBrowseAboutContactDonate
Page Preview
Page 445
Loading...
Download File
Download File
Page Text
________________ १५० अणुओगहारेसु [सु० ३६८ - ३६८. से किं तं ओवमिए ? २ दुविहे पण्णत्ते । तं जहा–पलिओवमे य सागरोवमे य। ३६९. से किं तं पलिओवमे १ २ तिविहे पण्णत्ते। तं जहा-उद्धारपलिओवमे य अद्धापलिओवमे य खेत्तपलिओवमे य। ५ ३७०. से किं तं उद्धारपलिओवमे १ २ दुविहे पण्णत्ते । तं जहासुहुमे य वावहारिए य। ३७१. तत्थ णं जे से सुहुमे से ठप्पे । ३७२. तत्थ णं जे से वावहारिएं से जहानामए पल्ले सिया-जोयणं आयाम-विक्खंभेणं जोयणं उड़ें उच्चत्तेणं, तं तिगुणं सविसेसं परिरएणं; से णं १० एगाहिय-बेहिय-तेहिय जाव उक्कोसेणं सत्तरत्तपरूढाणं सम्मटे सन्निचिते भरिए वालग्गकोडीणं । तेणं वालग्गा नो अग्गी डहेजा, नो वाऊ हरेजा, नो कुच्छेना, नो पलिविद्धंसिज्जा, णो पूँइत्ताए हव्वमागच्छेजा। तओ णं समए समए एगमेगं वालग्गं अवहाय जावतिएणं कालेणं से पल्ले खीणे नीरएं निलेवे णिट्टिते भवति, से तं वावहारिए उद्धारपलिओवमे। एएसिं पल्लाणं कोडाकोडी हवेज दसगुणिता । तं वावहारियस्स उद्धारसागरोवमस्स एगस्स भवे परीमाणं ॥१०७॥ ३७३. एतेहिं वावहारियउद्धारपलिओवम-सागरोवमेहिं किं पयोयणं ? एतेहिं वावहारियउद्धारपलिओवम-सागरोवमेहिं – त्थि किंचि पओयणं, केवलं तु पण्णवणी पण्णविन्जति । से तं वावहारिए उद्धारपलिओवमे । १. °ए से इमे से जहा इति पाठानुसारेण हारिवृत्तिः। नोपलब्धोऽयं पाठः क्वचिदादर्शे ॥ २. परिक्खेवेणं खं० वा० जे०, चूर्णिकृदाहतोऽयं पाठः॥ ३. °एणं, से पुण पल्ले एगा खं० वा० जे०॥ ४. तेहियाणं जाव खं० वा० जे० ॥ ५. ते णावि अग्गी डहेजा णावि वाऊ सं० । हारिवृत्तिसम्मतोऽयं पाठः सम्भाव्यते ॥ ६. नो विद्धंसेज्जा संवा० । हारिवृत्तिसम्मतोऽयं पाठः ॥ ७. पूइदेहत्ताए इति चूर्णिकृत्सम्मतः पाठः, नोपलब्धोऽयं कचित् ॥ ८. संवा० विनाऽन्यत्र-णं समए २ गते एग खं० वा० जे० । णं समए गए गए एग सं० ॥ ९. °ए णिम्मल्ले णिट्टि सं०॥ १०. 1 एतचिह्नमध्यगतः पाठः सं० संवा० नास्ति ॥११. नत्थि कि पिप संवा० ॥ १२. °णा कजति । से सं संवा०वी० ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001062
Book TitleNandisutt and Anuogaddaraim
Original Sutra AuthorDevvachak, Aryarakshit
AuthorPunyavijay, Dalsukh Malvania, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1968
Total Pages764
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, agam_nandisutra, & agam_anuyogdwar
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy