SearchBrowseAboutContactDonate
Page Preview
Page 444
Loading...
Download File
Download File
Page Text
________________ ३६७] उवकमाणुओगदारे कालप्पमाणदारं । १४९ पुव्वंगे, चउरासीतिं पुवंगसतसहस्साइं से एगे पुबे, चउरासीइं पुवसयसहस्साई से एगे तुडियंगे, चउराँसीइं तुडियंगसयसहस्साइं से एगे तुडिए, चउरासीइं तुडियसयसहस्साइं से एगे अडडंगे, चउरासीइं अडडंगसयसहस्साइं से एगे अडडे, चउरासीइं अडडसयसहस्साइं से एगे अववंगे, चउरासीइं अववंगसयसहस्साइं से एगे अववे, चउरासीतिं अववसतसहस्साइं से एगे हूहुयंगे, चउरासीइं हूहुयंगसत- ५ सहस्साइं से एगे हूहुए, एवं उप्पलंगे उप्पले पउमंगे पउमे नलिणंगे नलिणे अत्थनिउरंगे अत्थनिउरे अउयंगे अंउए णउयंगे णउए पउयंगे पउए चूलियंगे चूलिया, चउरासीतिं चूलियासतसहस्साइं से एगे सीसपहेलियंगे, चउरासीतिं सीसपहेलियंगसतसहस्साइं सा एगा सीसपहेलिया। एताव ताव गणिए, ऍयावए चेव गणियस्स विसएँ, अतो परं ओवमिएं। १० १. वैक्रमीयषोडशशताब्दिलिखितास्मत्सविधवर्तिप्राचीनपत्रान्तः एतत्सङ्ख्याताङ्ककमान्तर-स्वरूपान्तरनामान्तराणि चोपलभ्यन्ते। तज्ज्ञानार्थं तद्गतः पाठोऽत्रोल्लिख्यते. “चतुरशीतिलक्षवषैः पूर्वाङ्गम् । पूर्वाङ्गं पूर्वाङ्गेण गुणितं पूर्वम् । पूर्व चतुरशीतिगुणं पर्वाङ्गम्। पर्वाङ्ग चतुरशीतिलक्षगुणं [पर्व । पर्व चतुरशीतिगुणं नियुताङ्गम्। नियुतानं चतुरशीतिलक्षगुणं] नियुतम् । नियुतं चतुरशीतिगुणं कुमुदाङ्गम्। कुमुदाङ्गं चतुरशीतिलक्षगुणं कुमुदम् । कुमुदं चतुरशीतिगुणं पद्माङ्गम् । पद्माङ्गं चतुरशीतिलक्षगुणं [पद्मम् । पद्मं चतुरशीतिगुणं] नलिनाङ्गम्। नलिनाङ्गं चतुरशीतिलक्षगुणं नलिनम्। नलिनं चतुरशीतिगुणं कमलाङ्गम् । कमलाङ्गं चतुरशीतिलक्षगुणं कमलम् । कमलं चतुरशीतिगुणं सुटिटाङ्गम् । तुटिटाङ्गं चतुरशीतिलक्षगुणं तुटिटम् । तुटिटं चतुरशीतिगुणं अटटाङ्गम्। अटटाङ्गं चतुरशीतिलक्षगुणं अटटम्। अटटं चतुरशीतिगुणं अममाङ्गम्। अममाङ्गं चतुरशीतिलक्षगुणं अममम्। अमम चतुरशीतिगुणं हाहाहूहूभङ्गम् । हाहाहूहूअङ्गं चतुरशीतिलक्षगुणं हाहाहूहू। हाहाहूहू चतुरशीतिगुणं मृदुलताङ्गम् । मृदुलताङ्गं चतुरशीतिलक्षगुणं मृदुलता। मृदुलता चतुरशीतिगुणा लताङ्गम् । लताङ्गं चतुरशीतिलक्षगुणं लता। लता चतुरशीतिगुणा महालताङ्गम् । महालताङ्गं चतुरशीतिलक्षगुणं महालता । महालता चतुरशीतिगुणा शीर्षप्रकम्पितम्। शीर्षप्रकम्पितं चतुरशीतिलक्षगुणं हस्तप्रहेलिका। हस्तप्रहेलिका चतुरशीतिगुणा अचलात्मकम्। ततः परमसङ्ख्यम् ।" २. रासीई संवा० ॥ ३. रासीई संवा० । रासीती डे० ॥ ४. खं० वा. विनाऽन्यत्रतुडिए एवं अडडंगे अडडे अपपंगे अपपे हूहुयंगे हूहुए उप्पलंगे उप्पले पउमंगे पउमे गलिणंगे णलिणे अत्थणीपुरंगे अत्थणीउरे अउअंगे भउए णउअंगे "उए पउतंगे पउते चूलियंगे चूलिया चउरासीतिं चूलिया सं० । तुडिए एवं अडडे २ अपपे २ हूहुए २ उप्पले २ पउमे २ नलिणे २ अस्थिणिउरे २ अजुए २ पजुए २ नउए २ चूलिया २ सीसपहेलियंगे सीसपहेलिया संवा० वी० ॥ ५. अउए पउयंगे पउए णउयंगे णउए चूलि° सं० जे० विना ॥ ६. संवा० विनाऽन्यत्र-एतावता चेव गणिए खं० वा० । एतावए चेव गणिए जे० । एताव ता गणिए सं०॥ ७. जे० वा. विनाऽन्यत्र-एतावदे च गणि खं० । एताव ता गणि' सं० । एताव ताव गणि° संवा०॥ ८. "ए, तेण परं सं० संवा०॥ १. ए पवत्तति । खं०॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001062
Book TitleNandisutt and Anuogaddaraim
Original Sutra AuthorDevvachak, Aryarakshit
AuthorPunyavijay, Dalsukh Malvania, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1968
Total Pages764
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, agam_nandisutra, & agam_anuyogdwar
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy