SearchBrowseAboutContactDonate
Page Preview
Page 443
Loading...
Download File
Download File
Page Text
________________ अणुओगद्दारेसु [ सु० ३६७ पम्हाणं समुदयसमितिसमागमेणं एगे तंतू निष्फज्जइ, उवरिल्ले 'म्हम्मि अच्छिण्णे हेले पम्हे न छिनति, अण्णम्मि काले उवरिल्ले पन्हे छिजति अण्णम्मि काले हेले म्हे छिनति, तम्हा से समए ण भवति । एवं वदंतं पण्णवगं चोयए एवं वदासि-जेणं कालेणं तेणं तुण्णागदारएणं तस्स तंतुस्स उवरिल्ले पम्हे छिष्णे से ५ सम ? ण भवति । कम्हा ? जम्हा अणंताणं संघाताणं समुदयसमितिसमागमेणं एगे पम्हे णिष्फज्जइ, उवरिल्ले संघाते अविसंघातिए हेट्टिले संघाते ण विसंघाडिज्जति, अण्णम्मि काले उवरिल्ले संघाए विसंघातिज्जइ अण्णम्मि काले हेट्टिले संघाए विसंघादिज्जइ, तम्हा से समए ण भवति । एँत्तो वि णं सुहुमतराए समए पण्णत्ते समाउसो ! । ૪૮ १० १५ २० ३६७. असंखेजाणं समयाणं समुदयसमितिसमागमेणं सा एगा आवलियं त्ति पवुच्चइ । संखेज्जाओ आवलियाओ ऊसासो। संखेज्जाओ आवलियाओ साँसो | हट्ठस्स अणवगल्लस्स निरुवट्ठिस्स जंतुणो । एगे ऊसास-नीसासे एस पाणु ति चति ॥ १०४ ॥ सत्त पाणि से थोवे, सत्त थोवाणि सेलवे । लवाणं सत्तहत्तरिए एस मुहुत्ते वियाहि ॥ १०५ ॥ तिणि सहस्सा सत्तय सैंयाणि तेहत्तरं च उस्सासा । एस मुहुत्तो भणिओ सव्वेहिं अनंतनाणीहिं ॥ १०६ ॥ एतेणं मुहुत्तपमाणेणं तसं मुहुत्ता अहोरत्ते, पण्णरस अहोरत्ता पक्खो, दो पक्खा मासो, दो मासा उऊ, तिण्णि उऊ अयणं, दो अयणाई संवैच्छरे, पंचसर्वोच्छरिए जुंगे, वीसं जुगाई वाससयं, दस वाससताई वाससहस्सं, सयं वाससहस्साणं वाससतसहस्सं, चउरासीई वाससयसहस्साइं से एगे Jain Education International १. पन्हे भ° संवा० वी० ॥ २-३, ५- ६. काले स्थाने समए संवा० ॥ ४ °ए भवइ ? नो इणट्टे समट्ठे, कहा संवा० ॥ ७ एस्तो सुहु संवा० वी० ॥ ८. आवलिया ति प सं० ॥ ९ यति संवा० ॥ १०. णिस्सासो सं० ॥ ११. बुच्चए सं० ॥ १२. सयाणि बावन्तरिं च सं० । सयाई तेवन्तरिं च ऊसासा संवा० ॥ १३. संवत्सरं, पंच सं० ॥ १४. संवत्सरिए सं० । संवत्सरे जुए संवा० ॥ १५. जुयए, वी० ॥ For Private & Personal Use Only www.jainelibrary.org
SR No.001062
Book TitleNandisutt and Anuogaddaraim
Original Sutra AuthorDevvachak, Aryarakshit
AuthorPunyavijay, Dalsukh Malvania, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1968
Total Pages764
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, agam_nandisutra, & agam_anuyogdwar
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy