SearchBrowseAboutContactDonate
Page Preview
Page 440
Loading...
Download File
Download File
Page Text
________________ १४५ ३५७] उवकमाणुओगदारे खेत्तप्पमाणदारं। ३५४. जहा वाणमंतराणं तहा जोतिसियाणं । ३५५. [१] सोहम्मयदेवाणं भंते ! केमहालिया सरीरोगाहणा पन्नत्ता ? गोयमा ! दुविहा प० । तं०-भवधारणिज्जा य उत्तरखेउब्धिया य । तत्थ णं जा सा भवधारणिज्जा सा जहन्नेणं अंगुलस्स असंखेजइभाग, उक्कोसेणं सत्त रयणीओ। तत्थ णं जा सा उत्तरवेउब्बिया सा जहन्नेणं अंगुलस्स संखेजइभागं, उक्कोसेणं जोयण- ५ सतसहस्सं। [२] जहा सोहम्मे तहा ईसाणे कप्पे वि भाणियव्वं । [३] जहा सोहम्मयदेवाणं पुच्छा तहा सेसकप्पाणं देवाणं पुच्छा भाणियव्वा जाव अचुयकप्पो-सणंकुमारे भवधारणिज्जा जह० अंगु० असं०, उक्कोसेणं छ रयणीओ; उत्तरवेउब्धिया जहा सोहम्मे । जहा सणंकुमारे तहा १० माहिंदे । बंभलोग-लंतएस भवधारणिज्जा जह० अंगुल० असं०, उक्को० पंच रयणीओ; उत्तरवेउक्यिा जहा सोहम्मे। महासुक्क-सहस्सारेसु भवधारणिज्जा जहन्नेणं अंगु० असं०, उक्कोसेणं चत्तारि रयणीओ; उत्तरवेउव्विया जहा सोहम्मे । आणत-पाणत-आरण-अच्चुतेसु चउसु वि भवधारणिजा जह० अंगु० असं०, उक्कोसेणं तिण्णि रयणीओ; उत्तरवेउव्विया जहा सोहम्मे । [४] गेवेजयदेवाणं भंते ! केमहालिया सरीरोगाहणा पन्नत्ता ? गो० ! गेवेजगदेवाणं एगे भवधारणिजए सरीरए, से जहन्नेणं अंगुलस्स असंखेजतिभागं, उक्कोसेणं दो रयणीओ। [५] अणुत्तरोववाइयदेवाणं भंते ! केमहालिया सरीरोगाहणा पन्नत्ता ? गोयमा ! अणुत्तरोववाइयदेवाणं एगे भवधारणिजए सरीरए, से जहन्नेणं अंगुलस्स २० असंखेजतिभागं, उक्कोसेणं एका रयणी। ३५६. से समासओ तिविहे पण्णत्ते। तं जहा-सूईअंगुले पयरंगुले घणंगुले। अंगुलायता एगपदेसिया सेढी सूईअंगुले, सूई सूईए गुणिया पयरंगुले, पयरं सूईए गुणियं घणंगुले । ३५७. एएसि णं सूचीअंगुल-पयरंगुल-घणंगुलाणं कतरे कतरेहिंतो २५ अप्पे वा बहुए वा तुल्ले वा विसेसाहिए वा ? सव्वत्थोवे सूईअंगुले, पयरंगुले असंखेजगुणे, घणंगुले असंखेन्जगुणे । से तं उस्सेहंगुले । १० Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001062
Book TitleNandisutt and Anuogaddaraim
Original Sutra AuthorDevvachak, Aryarakshit
AuthorPunyavijay, Dalsukh Malvania, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1968
Total Pages764
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, agam_nandisutra, & agam_anuyogdwar
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy