SearchBrowseAboutContactDonate
Page Preview
Page 439
Loading...
Download File
Download File
Page Text
________________ १४४ अणुओगहारेसु [सु० ३५२अपज्जत्तयाणं जहन्नेणं अंगु० असं०, उक्को० अंगु० असं०; पजत्तयाणं जह० अंगु० संखे०, उक्को० धणुपुहत्तं। [५] एत्थं संगहणिगाहाओ भवंति । तं जहा जोयणसहस्स गाउयपुहत्त तत्तो य जोयणपुहत्तं । दोण्हं तु धणुपुहत्तं सम्मुच्छिम होइ उच्चत्तं ॥ १०१ ॥ जोयणसहस्स छग्गाउयाई तत्तो य जोयणसहस्सं । गाउयपुहत्त भुयगे पक्खीसु भवे धणुपुहत्तं ॥१०२॥ ३५२. [१] मणुस्साणं भंते ! केमहालिया सरीरोगाहणा पन्नत्ता ? गोयमा ! जहन्नेणं अंगुलस्स असंखेजइभाग, उक्कोसेणं तिन्नि गाउयाई। [२] सम्मुच्छिममणुस्साणं जाव गोयमा ! जहन्नेणं अंगु० असं०, उक्को० अंगु० असं०। [३] गम्भवकंतियमणुस्साणं जाव गोयमा ! जह० अंगु० असं०, उक्कोसेणं तिन्नि गाउयाई। अपज्जत्तगगब्भवतियमणुस्साणं पुच्छा, गो० ! जह० अंगु० असं०, उक्कोसेण वि अंगु० असं० । पज्जत्तयग० पुच्छा, गो० ! जह० १५ अंगु० संखे०, उक्कोसेणं तिन्नि गाउआई।। ३५३. वाणमंतराणं भवधारणिज्जा उत्तरवेउविआ य जहा असुरकुमाराणं तहा भाणियव्वं । १. मणूसाणं भंते! जे० । मणूसाण भोहियाणं गब्भवतियाण य जह० अंगु० असं०, उक्को. तिण्णि गाउयाणि । [२]. सम्मुच्छिममणूसाणं जह• अंगु० असं०, उक्को० अंगुलस्स असंखेजति. सं० ॥ २. -- एतच्चिह्नान्तर्वर्ती सूत्रपाठो जे० प्रतौ मुद्रितादर्श चैव वर्त्तते ॥ ३. वाणमंतराणं भंते! देवाणं केवतिया सरीरोगाहणा पं०? गो! दुविहा पं० २०-भवधारणिज्जा उत्तरवेउव्विया य। तत्थ णं जा सा भवधारणिज्जा सा जह० अंगु० असं०, उक्को. सत्त रयणीभो; तत्थ णं जा सा उत्तरवेउव्विया सा जह० अंगु० असं०, उक्को० जोयणसहस्सं। एवं जोइसियाण वि सोहम्मीसाणाण वि उत्तरवेउब्विया जाव अचुओ कप्पो ताव । एवं चेव भवधारणिजे सणंकुमार-माहिदेसु जह० अंगु० असं०, उक्को० छ रतणीओ, बंभलोग-लंतएसु पंच रतणीओ, महासुक-सहस्सारेसु चत्तारि रयणीओ, आणय-पाणय-आरण-अञ्चुएसु तिण्णि रयणीभो, सव्वेसिं जह० अंगु० असं०। गेवेजयदेवाणं पुच्छा, गो०! गेवेजयदेवाणं भवधारणिज्जे सरीरए से जह. अंगु० असं०, उक्को दो रयणीओ। अणुत्तरोववातियाण जह० एवं चेव, उक्कोसेणं एगा रयणी। से समासतो तिविधे पं० तं० सूतियंगुले पयरंगुले घणंगुले। अंगुलायता एगपदेसिया सेढी सूतीअंगुले, एवं जहेव भायंगुले। अप्पाबहुगं पि तहेव । से तं उस्सेहंगुले । ३५८. से किं तं पमाणं° सं० ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001062
Book TitleNandisutt and Anuogaddaraim
Original Sutra AuthorDevvachak, Aryarakshit
AuthorPunyavijay, Dalsukh Malvania, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1968
Total Pages764
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, agam_nandisutra, & agam_anuyogdwar
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy