SearchBrowseAboutContactDonate
Page Preview
Page 441
Loading...
Download File
Download File
Page Text
________________ अणुओगद्दारेसु [सु० ३५८३५८. से किं तं पमाणंगुले ? २ एगमेगस्स णं रण्णो चाउरंतचक्वट्टिस्स अट्ठ सोवण्णिए कागणिरयणे छत्तले दुवालसंसिए अट्ठकण्णिए अहिगरणिसंठाणसंठिए पण्णत्ते, तस्स णं एगमेगा कोडी उस्सेहंगुलविक्खंभा, तं समणस्स भगवओ महावीरस्स अद्धंगुलं, तं सहस्सगुणं पमाणंगुलं भवति । ३५९. एतेणं अंगुलप्पमाणेणं छ अंगुलाई पादो, दो पाया-दुवालस अंगुलाई विहत्थी, दो विहत्थीओ रयणी, दो रयणीओ कुच्छी, दो कुच्छीओ धणू, दो धणुसहस्साई गाउयं, चत्तारि गाउयाई जोयणं । ३६०. एतेणं पमाणंगुलेणं किं पओयणं ? एएणं पमाणंगुलेणं पुढवीणं कंडाणं पायालाणं भवणाणं भवणपत्थडाणं निरयाणं निरयावलियाणं निरयपत्थडाणं कप्पाणं विमाणाणं विमाणावलियाणं विमाणपत्थडाणं टंकाणं फँडाणं सेलाणं सिहरीणं पन्भाराणं विजयाणं वक्खाराणं वासाणं वासहराणं वासहरपव्वयाणं वेलाणं वेइयाणं दाराणं तोरणाणं दीवाणं समुद्दाणं आयाम-विक्खंभ-उँचत्तोव्वेह-परिक्खेवा मविजंति। ३६१. से समासो तिविहे पण्णते। तं जहा-सेढीअंगुले पयरंगुले १५ घणंगुले। असंखेजाओ जोयणकोडाकोडीओ सेढी, सेढी सेढीए गुणिया पतरं, पतरं सेढीए गुणितं लोगो, संखेजएणं लोगो गुणितो संखेजा लोगा, असंखेजएणं लोगो गुणिओ असंखेज्जा लोगा। ३६२. एतेसि णं सेढीअंगुल-पयरंगुल-घणंगुलाणं कतरे कतरेहितो अप्पे वा बहुए वा तुल्ले वा विसेसाहिए वा ? सबथोवे सेढिअंगुले, पयरंगुले २० असंखेजगुणे, घणंगुले असंखेजगुणे। से तं पमाणंगुले। से तं विभागनिप्पण्णे । से तं खेत्तप्पमाणे। १. कागिणि संवा० वी० ॥ २. गुणियं ५ संवा० सं० । 'गुणियं पमाणंगुलं लब्भइ । वी० ॥ ३. पादो, दुवालस अंगुलाई विहत्थी, खं० जे० वा०॥ ४. पाया विहत्थी, सं० संवा०॥ ५. वितत्थीतो सं० संवा० विना ॥ ६. °वलीणं खं० जे० वा०॥ ७. कुंडाणं सं०॥ ८. उच्चत्तवेह संवा०॥ १. लोगा, अणंतेणं लोगो गणिो अणंता लोगा। एतेसिं म०। लोगा। अप्पाबहुयं तं चेव । से तं पमाणं संवा० वी०। लोगा। सेत्तं पमाणं सं०॥ १० विभंग जे. चू० ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001062
Book TitleNandisutt and Anuogaddaraim
Original Sutra AuthorDevvachak, Aryarakshit
AuthorPunyavijay, Dalsukh Malvania, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1968
Total Pages764
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, agam_nandisutra, & agam_anuyogdwar
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy