SearchBrowseAboutContactDonate
Page Preview
Page 429
Loading...
Download File
Download File
Page Text
________________ १३४ ५. १० १५ अणुओगद्दारे [सु० ३२२३२२. से किं तं उम्माणे ? २ जण्णं उम्भिणिज्जइ । तं जहा - अद्धकरिसो करिसो अद्धपलं पलं अद्धतुला तुला अभारो भारो । दो अद्धकरिसा करिसो, दो करिसा अद्धर्पलं, दो अपलाई पलं, पंचुत्तरपलसतिया तुला, दस तुलाओ अद्धभारो, वीसं तुलाओ भारो । ३२३. एएणं उम्माणपमाणेणं किं पयोयणं ? एतेणं उम्माणपमाणेणं पैंत्त- अगलु-तगर-चोयय-कुंकुम - खंड - गुल-मच्छंडियादीणं दव्वाणं उम्माणपमाणणिव्यत्तिलक्खणं भवति । से तं उम्माणपमाणे । ३२४. से किं तं ओमाणे १ २ जण्णं ओमिणिज्जति । तं जहा - हत्थे वा दंडेण वा घँणुएण वा जुगेण वा णालियाए वा अक्खेण वा मुसलेण वा । दंडं धणू जुगं पीलिया य अक्ख मुसलं च चउहत्थं । दसनालियं च रज्जुं वियाणं ओमाणसण्णाए ॥ ९३॥ वैत्थुम्मि हत्थमिज्जं " खित्ते दंडं धणुं च पंथम्म । खायं च नालियाए वियाण ओमाणसण्णा ॥ ९४॥ ३२५. एतेणं ओमाणपमाणेणं किं पओयणं १ एतेणं ओमाणप्पमाणेणं खीय-चिय-कॅरगचित-कड-पड - भित्ति - परिक्खेवसंसियाणं ओमाणप्प दव्वाणं माणनिव्वत्तिलक्खणं भवति । से तं ओमाणे । ३२६. से किं तं गणिमे १ २ जण्णं गणिज्जति । तं जहा - ऐको देंसगं सतं सहस्सं दससहस्साई सतसहस्सं दससतसहस्साइं कोडी | ३२७. ऐँतेणं गणिमप्पमाणेणं किं पओयणं ? एतेणं गणिमप्पमणेणं १. पलं, चत्तारि करिसा पर्ल दो अपलाई, पंचु सं० ॥ २. पंचपलसतिया वी० मु० ॥ ३. पत्ता- sगुरु-त वा० वी० सं० ॥ ४. अगर संवा० ॥ ५. 'गुड' संवा० ॥ ६. भोमाणि खं० वा० । उवमिणिज्जद्द संवा० ॥ ७. चूर्णिकृता हत्थेण वा इति पाठो नाहतोऽस्ति ॥ ८. धणुणा वा सं० संवा० ।। ९. नालियं च भ° संवा० ॥ १०. 'ण तोमाण खं० वा० ।। ११. भूमिम्मि हत्थ जे० वा० । वत्थम्मि हत्थ संवा० ॥ १२. छित्ते खं० संवा० ॥ १३. न तोमाण खं० वा० ॥ १४. खत्त-चित कर सं० ॥ १५. 'करकचिय- कड' संवा० वी० ॥ १६. एगो दस सयं संवा० ॥ १७. दस जाव कोडी सं० ॥ १८. एएणं कमेणं ग° ने० । एएणं कमेणं गणयप्प' डें० ॥ १९. 'माणेणं विविधवित्ति-वेयणत्थ-आय' इति पाठानुसारेण चूर्णिकृता व्याख्यातमस्ति, नोपलब्धोऽयं पाठः कस्मिंश्चिदप्यादर्शेऽस्माभिः ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001062
Book TitleNandisutt and Anuogaddaraim
Original Sutra AuthorDevvachak, Aryarakshit
AuthorPunyavijay, Dalsukh Malvania, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1968
Total Pages764
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, agam_nandisutra, & agam_anuyogdwar
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy