SearchBrowseAboutContactDonate
Page Preview
Page 428
Loading...
Download File
Download File
Page Text
________________ ३२१] उवकमाणुओगदारे दव्वप्पमाणदारं । १३३ ३१६. से किं तं विभागनिष्फण्णे ? २ पंचविहे पण्णत्ते । तं जहामाणे १ उम्माणे २ ओमाणे ३ गणिमे ४ पडिमाणे ५। ३१७. से किं तं माणे ? २ दुविहे पण्णत्ते । तं जहा-धन्नमाणप्पमाणे य १ रसमाणप्पमाणे य २।। ३१८. से किं तं धण्णमाणप्पमाणे ? २ दो असतीओ पसती, दो ५ पसतीओ सेतिया, चत्तारि सेतियाओ कुलओ, चत्तारि कुलया पत्थो, चत्तारि पत्थया आढयं, चत्तारि आढयाइं दोणो, सद्धिं आढयाइं जहन्नए कुंभे, असीतिआढयाई मज्झिमए कुंभे, आढयसतं उक्कोसए कुंभे, अट्ठआढयसतिए वाहे । ३१९. एएणं धण्णमाणप्पमाणेणं किं पओयणं १ एतेणं धण्णमाणप्पमाणेणं मुत्तोली-मुरव-इड्डर-अलिंदै-अपवारिसंसियाणं धण्णाणं धण्णमाणप्पमाणनिवित्ति- १० लक्खणं भवति । से तं धण्णमाणप्पमाणे । ३२०. से किं तं रसमाणप्पमाणे ? २ धण्णमाणप्पमाणाओ चउभागविवंडिए अभिंतरसिहाजुत्ते रसमाणप्पमाणे" विहिज्जति। तं जहा-चउसट्ठियाँ ४, बत्तीसिया ८, सोलसिया १६, अट्ठभाइया ३२, चउभाइयाँ ६४, अद्धमाणी १२८, माणी २५६ । दो चउसट्ठियाओ बत्तीसिया, दो बत्तीसियाओ सोलसिया, १५ दो सोलसियाओ अट्ठभातिया, दो अट्ठभाइयाओ चउभाइयों, दो चउभाइयाओ अद्धमाणी, दो अद्धमाणीओ माणी । ३२१. एतेणं रसमाणप्पमाणेणं किं पओयणं? एएणं रसमाणप्पमाणेणं वारग-घडग-करग-किक्किरि-दइय-करोडि-कुंडियसंसियाणं रसाणं रसमाणप्पमाणेनिवित्तिलक्खणं भवइ । से तं रसमाणप्पमाणे। से तं माणे । २० १. विभंग जे० । चूर्णौ विभंगनिप्फण्णे पाठ आइतोऽस्ति ॥ २. धन्नमाणे य रसमाणे य । से किं तं धनमाणे? संवा० ॥३. कुलवो, चत्तारि कुलवा सं० ॥ ४. पत्था आ° संवा० ॥ ५. दोणे सं० संवा०॥ ६. आढगाणि सं० ॥ ७ °द-ओवारि° सं० डे० | °द-उच्चारि जे० ॥ ८. निव्वत्ति सं० संवा० ॥ ९. °विवडीए खं० वा०॥ १०. °णे भवइ-चउस संवा० ॥ ११. या ४ चउपलपमाणा, बत्ती वा०॥ १२. या माणी अद्धमाणी। दो चउ सं०॥ १३. °या, चत्तारि चउभातियाओ माणी। एएणं रस सं० ।। १४. सं० विनाऽन्यत्र-वारगघडग-कलसग-कक्करि-दइय-कुंडिय-करोडिसंसि' वा० संवा० । वारक-घडक-कलसिय-गग्गरिदइय-करोडि-कुंडियसंसि खं०॥ १५. °णनिव्वत्ति सं० संवा०॥ १६. माणप्पमाणे। सं०॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001062
Book TitleNandisutt and Anuogaddaraim
Original Sutra AuthorDevvachak, Aryarakshit
AuthorPunyavijay, Dalsukh Malvania, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1968
Total Pages764
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, agam_nandisutra, & agam_anuyogdwar
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy