SearchBrowseAboutContactDonate
Page Preview
Page 430
Loading...
Download File
Download File
Page Text
________________ ३३३] उवकमाणुओगदारे दव्व-खेत्तप्पमाणदाराई। १३५ भितंग-भिति-भत्त-वेयण-आय-व्वयंनिविसंसियाणं दव्वाणं गणिमप्पमाणनिवित्तिलक्खणं भवति । से तं गणिमे । ३२८. से किं तं पडिमाणे १ २ जणं पडिमिणिज्जइ । तं जहा-गुंजा कागंणी निप्फावो कम्ममासओ मंडलओ सुवण्णो । पंच गुंजाओ कम्ममासओ', कागण्यपेक्षया चत्तारि कागणीओ कम्ममासओ। तिण्णि निप्फावा कम्ममासओ, ५ एवं चउक्को कम्ममासँओ। बारस कम्ममासया मंडलओ, एवं अडयालीसाए [कागणीए] मंडलओ। सोलस कम्ममासया सुवण्णो, एवं चउसट्ठीए [कागणीए] सुवण्णो। ३२९. एतेणं पडिमाणप्पमाणेणं किं पओयणं १ एतेणं पडिमाणप्पमाणेणं सुवण्ण-रजत-मणि-मोत्तिय-संख-सिल-प्पवालौदीणं दवाणं पडिमाणप्पमाणनिव्वत्ति- १० लक्खणं भवति। से तं पडिमाणे । से तं विभागनिप्फण्णे। से तं दव्वपमाणे । ३३०. से किं तं खेत्तप्पमाणे १ २ दुविहे पण्णते। तं जहा-पदेसणिप्फण्णे य १ विभागणिप्फण्णे य २। ३३१. से किं तं पदेसणिप्फण्णे १ २ एगपदेसोगाढे दुपदेसोगाढे जाव संखेजपदेसोगाढे असंखिजपदेसोगाढे । से तं पएसणिप्फण्णे । ३३२. से किं तं विभौगणिप्फण्णे १ २ अंगुल विहत्थि रयणी कुच्छी धणु गाउयं च बोधव्वं । जोयणसेढी पयरं लोगमलोगे वि य तहेव ॥ ९५॥ ३३३. से किं तं अंगुले ? २ तिविहे पण्णत्ते। तं जहा-आयंगुले १ उस्सेहंगुले २ पमाणंगुले ३। २० १.भयग-भइ-भत संवा०॥ २.यनिस्सयाणं संवा०॥ ३. निव्वत्ति सं० संवा०॥ ४. कागिणी संवा० वी० ॥ ५. भो, चत्तारि कागिणीओ संवा० ॥ ६. चउक्कओ की संवा० वी० ॥ ७. सभो, कागण्यपेक्षया इत्यर्थः। खं० वा०॥ ८. °यालीसओ मंड जे० । °यालीसं कागणीमो मंड' वा० ॥ ९. °सट्ठीओ सुवण्णो। खं०॥ १०. रयत-तंब-मणि° संवा०॥ ११. लाइयाणं संवा० वी०॥ १२, १४. विभंगणिप्फण्णे जे०। चूर्णिकृतैष एव पाठ आदतोऽस्ति ॥ १३. गाढे जाव दसपदेसोगाढे संखे संवा० वी०। गाढे जाव भसंखि° सं०॥ १५. वितस्थि जे. वा०॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001062
Book TitleNandisutt and Anuogaddaraim
Original Sutra AuthorDevvachak, Aryarakshit
AuthorPunyavijay, Dalsukh Malvania, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1968
Total Pages764
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, agam_nandisutra, & agam_anuyogdwar
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy