SearchBrowseAboutContactDonate
Page Preview
Page 425
Loading...
Download File
Download File
Page Text
________________ अणुओगहारेसु [सु०२९८२९८. से किं तं दिगुसमासे ? २ तिणि कंडुगा तिकडुगं, तिण्णि महुराणि तिमहुरं, तिण्णि गुणा तिगुणं, तिण्णि पुरा तिपुरं, तिण्णि संरा तिसरं, तिण्णि पुक्खरौं तिपुक्खरं,-तिण्णि बिंदुयो तिबिंदुयं, तिण्णि पहा तिपहं, पंच णदीओ पंचणदं, सत्त गया सत्तगयं, नव तुरगा नवतुरंगं, दस गामा ५ दसगाँम, दस पुरा दसपुरं । से तं दिगुसमासे। २९९. से किं तं तप्पुरिसे समासे १ २ तित्थे कागो तित्थकांगो, वणे हत्थी वणहत्थी, वणे वराहो वणवराहो, वणे महिसो वणमहिसो, वणे मयूरो वणमयूरो। से तं तप्पुरिसे समासे। ३००. से किं तं अव्वईभावे समासे १ २ अणुगामं अणुणदीयं १० अणुफरिहं अणुचरियं । से तं अँब्बईभावे समासे।। ३०१. से किं तं एगसेसे समासे १ २ जहा एगो पुरिसो तहा बहवे पुरिसा जहा बहवे पुरिसा तहा एगो पुरिसो, जहा एगो करिसावणो तहा बहवे करिसावणा जहा बहवे करिसावणा तहा एगो करिसार्वणो, जहा एगो साली तहा बहवे सॉलिणो जहा बहवे सॉलिणो तहा एगो साली। से तं एगसेसे समासे । १५ से तं सामासिए । ३०२. से किं तं तद्धियए ? २ कम्मे १ सिप्प २ सिलोए ३ संजोग ४ सैमीवओ ५ य संजूहे ६। इस्सरिया७ऽवच्चेण ८ य तद्धितणामं तु अट्ठविहं ॥ ९२॥ १. कटुगातिं ति° संवा० । कडुगाणि ति° सं० ॥ २. - एतचिह्नमध्यवर्ती पाठः सं० नास्ति ॥ ३. सराणि ति° संवा० ॥ ४. राणि ति° संवा० ॥ ५. °याणि ति° संवा०॥ ६. णव उरगा णवउरगं सं० । णव तुरया णवतुरयं जे०॥ ७. गामी खं० जे० वा.॥ ८. पुराणि द° संवा० वी०। पुराई द सं०॥ ९. कागो, तित्थे गाओ तित्थगाओ, वणे ह° सं०॥ १०. मयूरो, धणे कवोतो वणकवोतो। से तं सं० ॥ ११. अव्ययीभावे खं० जे० वा० ॥ १२. अणुणइया अणुगमो अणुचरिया भणुफरिहो। से तं सं० । अणुणइया अणुगामो अणुफरिहा भणुचरिया। से तं वी०। अणुणईयं अणुगामं अणुफ° संवा० ॥ १३. अन्वयीभावे खं० जे० वा० ॥ १४. पुरिसो, एवं करिसावणो साली। से तं संवा० वी० ॥ १५. °वणो, एवं साली वि से तं सं०॥ १६. साली ज° खं० जे० वा० ॥ १७. साली त° खं० जे० वा० ॥१८. तद्धितीये सं० । तद्धिते खं० जे० वा०॥ १९. समीव होइ संजूहो संवा०॥ २०. संवूहे हारिवृत्तिमान्यः पाठः॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001062
Book TitleNandisutt and Anuogaddaraim
Original Sutra AuthorDevvachak, Aryarakshit
AuthorPunyavijay, Dalsukh Malvania, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1968
Total Pages764
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, agam_nandisutra, & agam_anuyogdwar
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy