SearchBrowseAboutContactDonate
Page Preview
Page 426
Loading...
Download File
Download File
Page Text
________________ उचकमाणुओगदारे दसनामदारं । ३०३. से किं तं कम्मणामे ? दोस्सिए सोत्तिए कप्पासिए सुत्तवेतालिए भंडवेतालिए कोलालिए, णरदावणिए । से तं कम्मनामे । ३०९] ३०४ से किं तं सिप्पनामे ? २ -- वत्थिए । [तंतिए ] तुण्णाए तंतुवाए पट्टकारे देअहे वरुडे मुंजकारे कट्टकारे छत्तकारे वज्झकारे पोत्थकारे चित्तकारे दंतकारे लेप्पकारे कोट्टिमकारे । से तं सिप्पनामे | ३०५. से किं तं सिलोयनामे ? २ समणे माहणे सच्चतिही । से तं सिलोयनामे | ३०६. से किं तं संजोगनामे १ २ रण्णो ससुरए, रैण्णो सलए, रण्णो सड्दुए, रण्णो जामाउए, रन्नो भगिणीवती । से तं संजोगनामे । ३०७. से किं तं समविनामे १ २ गिरिस्स समीवे णगरं गिरिणगरं, १० विदिसाए समीवे णगरं 'वेदिसं, "बेन्नाए समीवे नगरं बेन्नायडं, तगराए समवे णगरं तंगरायडं । से तं समवना । I ३०८. से किं तं संजूँहनामे १ २ तरंगवतिकारे मलयवतिकारे अत्ताणुसद्विकारे बिंदुकारे । से तं संजूहनामे । ३०९. से किं तं ईसँरियनामे १ २ राईसरे तलवरे माडंबिए कोडुबिए १५ इब्भे सेट्ठी सत्थवाहे सेणावई । से तं ईसेंरियनामे । १. 'नामे ? २ तणहारए कट्ठद्दारए पत्तहारए दोस्सिए सोत्तिए कप्पासिए को लालिए भंडवेयालिए । सेतं संवा० खं० ॥ २. एतचिह्नमध्यवर्ती पाठः सं० नास्ति ॥ ३. खं० जे० वा० विनाऽन्यत्रतंतुवाए देने पाडयारे मं (मु) जारे चित्तारे वज्झारे पोत्थारे लेप्पारे सेलारे दंतारे कुट्टिमा रे | सेतं सं० | तंतुवाए पट्टवाए उपट्टे वरुडे पुंजकारए कटुकारए छत्तकारए वज्झकारए पोत्थकारए दंतकारए सेल्लकारए कोट्टिमकारए । से तं वी० संवा० । अत्र डे० प्रतौ तंतुवाए स्थाने तंतर इति, वी० प्रतौ उपट्टे स्थाने उपट्टे इति च पाठभेदो वर्त्तते ॥ ४. खं० ने० विनाऽन्यत्र - सब्वतिही डे० वी० । सव्वातिही वा० । भाद्दाधिति सं० ॥ ५, रण्णो सल्लए सं० ॥ ६. साले, रणो भाउए, रण्णो जामा खं० वी० ॥ ७. जामाइए, रण्णो भगिणीपतिए सं० ॥ ८. भगिणीपई संवा० ॥ ९. वह दिसं जे० सं० ॥ १०. वेनाए समीवे णगरं वेनायडं संवा० सं० वा० । वेदाए समीवे नगरं वेदायडं जे० वी० ॥ ११. तगराणगरं हारि० ॥ १३, १५, १६ कारे स्थाने कारए इति संवा० ॥ १७, १९. इस्सरिय सं० संवा० ॥ १८. कोडंबिए संवा० ॥ सं० ॥ १२. संवहनामे १४. सत्ता खं० वा० ॥ १३१ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001062
Book TitleNandisutt and Anuogaddaraim
Original Sutra AuthorDevvachak, Aryarakshit
AuthorPunyavijay, Dalsukh Malvania, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1968
Total Pages764
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, agam_nandisutra, & agam_anuyogdwar
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy