SearchBrowseAboutContactDonate
Page Preview
Page 424
Loading...
Download File
Download File
Page Text
________________ १२९ २९७] उवकमाणुओगदारे दसनामदारं । २९१. से किं तं आभिप्पांउयनामे १ २ अंबए निंबए बबूलए पलासए सिणए पिलुयए करीरए । से तं आभिप्पाउयनामे । से तं ठवणप्पमाणे । २९२. से किं तं दव्बप्पमाणे १ २ छबिहे पण्णत्ते । तं जहा-धम्मत्थिकाए जाव अद्धासमए । से तं दव्वप्पमाणे। २९३. से किं तं भावप्पमाणे १ २ चउन्विहे पण्णते। तं जहा–सामासिए १ ५ तद्धितए २ धातुए ३ निरुत्तिए ४ । २९४. से किं तं सामासिए १ २ सत्त समासा भवंति । तं जहा दंदे १ य बहुव्वीही २ कम्मधारए ३ दिग्गु ४ य। तप्पुरिस ५ अन्वईभावे ६ एक्सेसे ७ य सत्तमे ॥ ९१ ॥ २९५. से किं तं दंदे समासे ? २ दन्ताश्च ओष्ठौ च दन्तोष्ठम् , स्तनौ १० च उदरं च स्तनोद॑रम् , वस्त्रं च पात्रं च वस्त्रपात्रम् , अश्वश्च महिषश्च अश्वमहिषम् , अहिश्च नकुलश्च अहिनकुलम् । से तं दंदे समासे। २९६. से किं तं बहुव्रीहिसमासे १ २ फुला जम्मि गिरिम्म कुडय-कलंबा सो इमो गिरी फुल्लियकुडय-कलंबो। से तं बहुव्रीहिसमासे। २९७. से किं तं कम्मधारयसमासे ? २ धवलो वसहो धवलवसहो, १५ किण्हो मिगो किण्हमिगो, “सेतो पटो सेतपटो, रत्तो पटो रत्तपटो। से तं कम्मधारयसमासे । १, ६. 'प्पाइय संवा० ॥ २. लिंबए करंजए सिणए करीरए पीलूयए बब्बूलए । से तं सं०॥ ३. वत्थूलए खं०॥ ४. सेणए खं०। सिण्णए वा० ॥ ५. पीलुए संवा ॥ ७. धायुए संवा० वी० । धाउए जे० ॥ ८. दंदे बहुब्बीही कम्मधारए दिग्गू तप्पुरिसो भवईभावो एगसेसो। से किं तं सं०॥ ९. दिगुए य संवा० । दिउए य डे०॥ १०. एगसेसे संवा०॥ ११. दन्तोष्ठौ सं० वा० ॥ १२. दरम् , अश्वश्च महिषश्च अश्वमहिषम्, अहिश्च नकुलश्च महिनकुलम्, मजारश्च मूषकश्च मजारमूषकम् , वस्त्रं च पात्रं च वस्त्रपात्रम् , हिरण्यं च सुवर्ण च हिरण्यसुवर्णम्, धनं च धान्यं च धनधान्यम् । से तं दंदे समासे । सं०॥ १३. अश्वाश्च महिषाश्च संवा० वी० ॥ १४. बहुव्वीहि जे० संवा० ॥ १५. °ला इमम्मि गि जे. वा० वी० संवा० ॥ १६. कयंबा संवा० ॥ १७. कलंबो, अलंकिताई इमस्स नगरस्स दाराई कवाडाइं तोरणाई तं इमं नगरं भलंकितदार-कवाड-तोरणं । से तं सं० । कयंबो। सेत्तं संवा० ॥ १८. बहुव्वीहि जे० संवा० ॥ १९. सेतो पडो सेतपडो, रत्तो पो रत्तपट्टो, सं० । सेयो वडो सेयवडो, रत्तो वडो रत्तवडो, जे० वी० संवा० ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001062
Book TitleNandisutt and Anuogaddaraim
Original Sutra AuthorDevvachak, Aryarakshit
AuthorPunyavijay, Dalsukh Malvania, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1968
Total Pages764
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, agam_nandisutra, & agam_anuyogdwar
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy