SearchBrowseAboutContactDonate
Page Preview
Page 423
Loading...
Download File
Download File
Page Text
________________ ૨૮ १० १५ अणुओगद्दारेसु [सु०२८६ २८६. से किं तं देवयणामे ? २ अग्गिदेवयाहिं जाते अग्गिए अग्गिदिण्णे अग्गिधम्मे अग्गिसम्मे अग्गिदेवे अग्गिदासे अग्गिसेणे अग्गिरक्खिए । एवं पि सव्वनक्खत्तदेवतनामा भाणियव्वा । एत्थं पि य संगहणिगाहाओ, तं जहाअग्ग १ पयावइ २ सोमे ३ रु ४ अदिती ५ बैहस्सई ६ सप्पे ७ । पिति ८ भग ९ अज्जम १० सविया ११ तट्ठा १२ वायू १३ य इंदग्गी १४ ॥ ८९ ॥ मित्तो १५ इंदो १६ णिरिती १७ आँऊ १८ विस्सो १९ य बंभ २० विण्हू य २१ । वसु २२ वरुण २३ अय २४ विवद्धी २५ पूँसे २६ आसे २७ जमे २८ चैव ॥ ९० ॥ से तं देवयणामे । २८७. से किं तं कुलनामे १ २ उग्गे भोगे राइण्णे खत्तिए इक्खागे गाँते कोरव्वे । से त्तं कुलनामे | २८८. से किं तं पासंडनामे १ २ सॅमणए पंडरंगए भिक्खू कावालियए तावस रिव्वायगे । से तं पासंडनामे | २८९. से किं तं गणनामे १ २ मल्ले मलदिने मलधम्मे मल्लसम्म मल्लदेवे मल्लदासे मल्लसेणे मल्लरक्खिए । से तं गणनामे । २९०. से किं तं "जीवियोंहेउं ? २ अवकरए उक्कुरुडए उज्झियए २० कज्जवए सुप्पए । से तं जीवियाहेउं । १. अग्गिए, एवं एत्थ वि अट्ठनामे जाव जमे । अग्गि १ पयावइ २ संवा० वी० । अग्गिए जाव अग्गिरक्खिए । एवं अग्गि पया०-गाथाद्विकम् - जाव जमदेवताहिं जाते जमे जमदिष्णे जाव जमरक्खिए । से त्तं देवय सं० ॥ २. बिस्सई संवा• ॥ ३. पिउ भ° खं० विना ॥ ४. आयू वि खं० वा० ॥ ५. पूसो भासो संवा० । पुण्णे अस्सो सं० ॥ ६. उग्गा भोगा राइना खत्तिए (या) इक्खागा णाता कोरव्वा संवा० वी० ॥ ७ णागे खं० णाये वा० ॥ ८. समणे पंडरंगे भिक्खू कावालिये तावसे परिसंवा० ॥ ९ परिव्वाए डे० ॥ १०. मल्लदिने जाव मल्लरक्खिए सं० ॥ ११. जीवियानामे ? सं० विना । जीवितनामे ? जे० ॥ १२. ° याहेडं ? २ सुप्पर उज्झितए कज्जवए भवकरए उक्कुहु ( ? ड )ए । से सं० ॥ १३. उकडए उज्झि वी० । उक्कडए सुप्पए उज्झियए कज्जवए । से संवा० ॥ १४. जीवियानामे सं० विना ॥ । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001062
Book TitleNandisutt and Anuogaddaraim
Original Sutra AuthorDevvachak, Aryarakshit
AuthorPunyavijay, Dalsukh Malvania, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1968
Total Pages764
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, agam_nandisutra, & agam_anuyogdwar
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy