SearchBrowseAboutContactDonate
Page Preview
Page 407
Loading...
Download File
Download File
Page Text
________________ ११२ ५ १० अणुभगद्दारे [ सु० २५० उक्कावाया दिसादांघा गज्जियं विज्जू णिग्घाया जैवया जैक्खालित्ता धूमिया महिया रेयुग्धाओ चंदोवरागा सूरोवरागा चंदपरिवेसा सूरपरिवेसा पँडिचंदया पडिसूरया इंदधणू उदगमच्छा कविहसिया अमोहा वासा वासधरा गामा णगरा घरा पव्वता पायाला भवणा निरया रयणप्पभा सक्करप्पभा वालुयप्पभा पंकप्पभा धूमप्पभा तमा तमतमा सोहम्मे ईसाणे जाव आणए पाणए आरणे अच्चुए गेवेज्जे अणुत्तरोववाइया सीप भारा परमाणुपोग्गले दुपदेसिए जाव अणंतपदेसिए । से तं सादिपारिणामिए । २५०. से किं तं अणादिपारिणामिएं ? २ धम्मत्थिकाए अधम्मत्थिकाए आगासत्थिकाए जीवत्थिकाए पोग्गलत्थिकाए अद्धासमए लोए अलोए भवसिद्धियां अभवसिद्धिया । से तं अणादिपारिणामिए । से तं पारिणामिएँ । २५१. से किं तं सण्णिवाइएँ ? २ एतेसिं चेव उदइय- उवसमियँ - खइय-खओवसमिय-पारिणामियाणं भावाणं दुयसंजोएणं तियसंजोएणं चउक्कसंजोएणं पंचगसंजोएणं "जे निप्पनंति सव्वे से सन्निवाइए नामे । तत्थ णं दस दुगसंजोगा, दस तिगसंजोगा, पंच चउक्कसंजोगा, एक्के पंचगसंजोगे | २५२. तत्थ णं जे ते दस दुगसंजोगा ते णं इमे - अस्थि णामे उदइए १५ उवसमनिपणे १ अत्थि णामे उदइएँ खयनिप्पण्णे २ अत्थि णामे उदइए विज्जुता णि सं० ॥ १. दाहा विज्जू गज्जिया णि संवा० ॥ २. ३. जूवा ज° संवा० ॥ ४. जक्खादित्ता खं० ॥ ५. रउग्धाया सं० संवा० वी० ॥ ६. पढिचंदा पडिसूरा सं० संवा० वी० ॥ ७. मु० विनाऽन्यत्र - भमोहा वासा वासधरा गामो नगरो घरो पव्वतो पायालो भवणो णिरयो [पासाओ संवा०] रयण' इत्येवंरूप एकवचनान्त एव पाठः सर्वास्वपि सूत्रप्रतिषु दृश्यते, न चायं चूर्णि-वृत्तिकृतामिष्टः, चूर्णि वृत्तिकृतां तु बहुवचनान्त एव पाठोऽभिमतः । अपि चास्मिन् वाचनान्तरे संवा० वी० प्रतिषु घरो स्थाने घडो पाठ उपलभ्यते, तथा सं० आदर्श क्रमभङ्गोऽपि दृश्यते, तथाहि —अमोहा गामो णगरो घरो पव्वतो वासधरो पातालो णिरतो भवणो ण इति ॥ ८. खं० वा० विनाऽन्यत्र - 'प्पभा जाव अधोसत्तमा सोधम्मे जाव अच्चुए गेवेजविमाणा अणुत्तरविमाणा ईसीपब्भारा परमाणुपोग्गले जाव सं० । जाव तमतमा सोहम्मे जाव ईसीप भारा परमाणुपोग्गले जाव संवा० वी० ॥ ९. खं० वा० विनाऽन्यत्र - 'मिए ? २ अणेगविहे पण्णत्ते । तं जहा -- धम्मत्थिकाए जाव भद्धा संवा० वी० । मिए ? २ धम्मत्थिकाए जाव अद्धासमए लोए भलोए जाव जीवा अजीवा भवसिद्धि सं० ॥ १०-११. सिद्धया संवा० ॥ १२. ए नामे । संवा० ॥ १३. ए णामे ? २ जन्नं एतेसिं संवा० वी० | 'ए नामे ? २ एतेसिं वा० ॥ १४. य खाइय संवा० ॥ १५. जो णिप्पज्जइ से च्चेव से जे० । जेणं निष्फज्जइ सव्वे से संवा० ॥ १६. आदर्शान्तरेषु निप्पण्णे स्थाने क्वचित् निष्पणे क्वचित् निष्फण्णे क्वचिच निष्कण्णे इति दृश्यते ॥ १७९ खाइगानि वा० संवा० ॥ भा Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001062
Book TitleNandisutt and Anuogaddaraim
Original Sutra AuthorDevvachak, Aryarakshit
AuthorPunyavijay, Dalsukh Malvania, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1968
Total Pages764
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, agam_nandisutra, & agam_anuyogdwar
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy