SearchBrowseAboutContactDonate
Page Preview
Page 376
Loading...
Download File
Download File
Page Text
________________ ११३] उवकमाणुओगदारे व्वाणुपुव्वीदारं । १११. [१] णेगम-ववहाराणं आणुपुग्विदव्वाणमंतरं कालतो केवचिरं होति ? एंगं दव्वं पडुच्च जहण्णेणं एंगं समयं उक्कोसेणं अणंतं कालं, नाणादव्वाइं पडुच्च णत्थि अंतरं ।। [२] णेगम-ववहाराणं अणाणुपुग्विदव्वाणं अंतरं कालतो केवचिरं होइ ? एगं दव्वं पडुच्च जहण्णेणं एगं समयं उक्कोसेणं असंखेनं कालं, नाणादव्वाइं ५ पडुच्च णत्थि अंतरं। [३] + णेगम-ववहाराणं अवत्तव्वगदवाणं अंतरं कालतो केवचिरं होति ? एगं दव्वं पडुच्च जहण्णेणं एगं समयं उक्कोसेणं अणंतं कालं, नाणादव्वाइं पडुच्च णत्थि अंतरं। ११२. [१] णेगम-ववहाराणं आणुपुत्वीदव्वाइं सेसदव्वाणं कइभागे १० होजा ? किं संखेजइभागे होजा? असंखेजइभागे होज्जा ? संखेजेसु भागेसु होज्जा ? असंखेजेसु भागेसु होजा ? नो संखेजइमागे होजा नो असंखेजइभागे होजा नो संखेजेसु भागेसु होजा नियमा असंखेजेसु भागेसु होज्जा । [२] णेगम-ववहाराणं अणाणुपुव्वीदव्वाई सेसदव्वाणं कइभागे होन्जा ? किं संखेज्जइभागे होजा ? असंखेजइभागे होजा ? संखेजेसु भागेसु होज्जा ? १५ असंखेजेसु भागेसु होजा ? नो संखेन्जइभागे होजा असंखेजइभागे होज्जा नो संखेजेसु भागेसु होज्जा नो असंखेजेसु भागेसु होज्जा । [३] एवं अवत्तवंगदव्वाणि वि । ११३. [१] णेगम-ववहाराणं आणुपुब्बीदव्वाइं कयरम्मि भावे होजा? किं उदइए भावे होजा ? उवसमिए भावे होजा ? खाइए भावे होज्जा ? २० १. वा. विनाऽन्यत्र-व्वाणं कालभो केवञ्चिरं अंतरं होइ ? खं० संवा० । न्वाणं केवतियं कालं अंतरं होइ ? सं० संघ० चू० ॥ २. एगदव्वं सं०॥ ३. एगसमयं सं०॥ ४. ब्वाणं कालो केवचिरं अंतर होइ? जे० । च्वाणं कालो केवइयं अंतर होइ? वी० । ब्वाणं पुच्छा, सं० ॥ ५.- - एतचिह्नान्तर्गतसूत्रपाठस्थाने भवत्तव्ययदव्वाइं जधा आणुपुष्वीदवाई इति सं० पाठः॥ ६. व्वाणं कालमओ केवचिरं अंतरं होति? जे० वी० संवा०॥७. वाणं पुच्छा, असंखेज्जतिभागे होजा, सेसेसु पडिसेहो। एवं भवत्तव्वगदव्वाणि वि खं० संवा० जे० वी०॥ ८. सेसगदवाणं चू०॥ ९. ब्वाणं पुच्छा, नो संखेज्जासं०॥ १०. व्वया वि। दारं । सं०॥ ११. भावे उवसमिए भावे खाइए भावे खाओवसमिते भावे पारिणामिए भावे सन्निवा सं० ॥ १२. भावे खाइए भावे खाओवसमिए भावे पारिणामिए भावे होजा? णियमा खं० संवा० जे० वी० ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001062
Book TitleNandisutt and Anuogaddaraim
Original Sutra AuthorDevvachak, Aryarakshit
AuthorPunyavijay, Dalsukh Malvania, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1968
Total Pages764
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, agam_nandisutra, & agam_anuyogdwar
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy