SearchBrowseAboutContactDonate
Page Preview
Page 375
Loading...
Download File
Download File
Page Text
________________ भणुओगहारेसु [सु० १०९असंखेजइभागे होज्जा नो संखेजेसु भागेसु होज्जा नो असंखेजेसु भागेसु होजा नो सबलोए होजा, णाणादव्वाइं पडुच्च नियमा सव्वलोए होज्जा । ' [३] एवं अवत्तव्वगदव्वाणि वि । १०९. [१] णेगम-बवहाराणं आणुपुग्विदव्वाइं लोगस्स किं संखेजइभागं फुसंति ? असंखेजइभागं फुसंति ? संखेजे भागे फुसंति ? असंखेजे भागे फुसंति ? सबलोयं फुसंति ? एगदव्वं पडुच लोगस्स संखेजइभागं वा फुसंति - असंखेजइभागं वा फुसंति संखेजे वा भागे फुसंति असंखेने वा भागे फुसंति - सव्वलोगं वा फुसंति, णाणादव्वाइं पडुच्च नियमा सव्वलोगं फुसंति। [२] णेगम-ववहाराणं अणाणुपुनिव्वाणं पुच्छा, एग दव्वं पहुच नो संखेजइभागं फुसंति असंखेज्जइभागं फुसंति नो संखेजे भागे फुसंति नो असंखेजे भागे फुसंति नो सबलोगं फुसंति, नाणादव्वाइं पडुच्च नियमा सव्वलोगं फुसंति। [३] एवं अवत्तव्वगदव्वाणि वि भाणियवाणि । ११०. [१] णेगम-बवहाराणं आणुपुबिदवाई कालओ केवचिरं होति १ एंगं दव्वं पडुच्च जहण्णेणं एगं समयं उक्कोसेणं असंखेनं कालं, नाणादव्वाई पडुच्च णियमा सव्वद्धा। [२] F एवं दोन्नि वि। - १. ब्वाणि भाणियब्वाइं । वा० मु०॥ २. णेगम-ववहाराणं आणुपुन्वीदवाई लोगस्स किं संखेजहभागं फुसंति ? जाव सबलोगं फुसंति ? एवं फुसणा वि णेयव्वा इत्येवंरूपं संक्षिप्ततरं स्पर्शनासूत्रवाचनान्तरं सं० संघ०। नवरं सं०प्रतौ गेयब्वा स्थाने णायव्वा इति पाठः ॥ ३. खं० सं० गत - एतचिह्नमध्यगतसूत्रपाठस्थाने वा० प्रती जाव इत्येतावदेव वर्तते। जे. आदर्शे पुनः-पदुश्च संखेजहभागं फुसंति संखेजे भागे फुसंति असंखेजहभागं फुसंति असंखेने भागे फुसंति सवलोगं फुसंति, णाणादव्वाई इति पाठो वर्तते ॥ ४. °दव्वाई लोयस्स किं संखेजइभागं फुसंति ? जाव सबलोग फुसंति ? एगदव्वं वा० ॥ ५. एगदव्वं खं० ने० विना ॥ ६. - - एतचिह्नमध्यवर्तिपाठस्थाने–एवं भणाणुपुच्चीदव्वाई अवतन्वयदव्वाणि य। इति सं० पाठः। अणाणुपुन्विदन्वाइं भवत्तन्वागदध्वाणि य एवं वेव भाणियव्वाई। इति वा० चू० पाठः ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001062
Book TitleNandisutt and Anuogaddaraim
Original Sutra AuthorDevvachak, Aryarakshit
AuthorPunyavijay, Dalsukh Malvania, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1968
Total Pages764
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, agam_nandisutra, & agam_anuyogdwar
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy