SearchBrowseAboutContactDonate
Page Preview
Page 377
Loading...
Download File
Download File
Page Text
________________ ८२ १० अणुओगद्दारेसु [ सु० ११४ खाओवसमिए भावे होज्जा ? पारिणामिए भावे होज्जा १ सन्निवाइए भावे होज्जा १ णियमा साइपारिणामिए भावे होज्जा । २० [२] :- अणाणुपुव्विदव्वाणि अवत्तव्वयदव्वाणि य एवं चेव भाणियव्वाणि । - ११४. [१] एएसि णं भंते! णेगम-ववहाराणं आणुपुव्वीदव्वाणं अणाणुपुत्रीदव्वाणं अवत्तव्वयदव्वाण य दव्वट्टयाए पर सट्टयाए दव्वट्ठ- परसट्टयाए कयरे कयरेहिंतो अप्पा वा बहुया वा तुला वा विसेसाहिया वा १ गोतमा ! सव्वत्थोवाइं णेगम - ववहाराणं अवत्तव्वयदव्वाइं दव्वट्टयाए, अणाणुपुव्वीदव्वाई दव्वट्ट्याए विसेसाहियाई, आणुपुव्वीदव्वाइं दव्वट्टयाए असंखेज्जगुणाई | [२] पसट्टयाए णेगम-ववहाराणं सव्वत्थोवाइं अणाणुपुत्रीदव्वाइं अपएसट्टयाए, अवत्तव्त्रयदव्वाइं पएस याए विसेसाहियाई, आणुपुत्रीदव्वाई पएसट्ट्याए अनंतगुणाई | [३] दव्व-पएस या सव्वत्थोवाई णेगम - ववहाराणं अवत्तव्वगदव्वाई दव्वट्टयाए, अणाणुपुत्रीदव्वाइं दव्वट्टयाए अपएसझ्याए विसेसाहियाई, अवत्तव्व१५ गदव्वाई पएस याए विसेसाहियाई, आणुपुव्वीदव्वाइं दव्वट्टयाए असंखेज्जगुणाई, ताई चैत्र पसाए अनंतगुणाई । से तं अणुगमे । से तं णेगम - ववहाराणं अणो वणिहिया दव्वाणुपुवी । ११५. से किं तं संगहस्स अणोवणिहिया दव्वाणुपुव्वी १ २ पंचविहा पण्णत्ता । तं जहा - अट्ठपयपरूवणया १ भंगसमुक्कित्तणया २ भंगोवदंसणया ३ समोयारे ४ अणुगमे ५ । ११६. से किं तं संगहस्स अट्ठपयपरूवणया १ २ तिपएसिया आणुपुव्वी - चउप्पएसिया आणुपुव्वी जाव दसपएसिया आणुपुव्वी संखिज्जपएसिया आणुपुव्वी असंखिज्जपएसिया आणुपुवी - अणंतपदेसिया आणुपुव्वी, परमाणुपोग्गला अणाणुपुव्वी, दुपदेसिया अवत्तव्वए । से तं संगहस्स अट्ठपयपरूवणया । १. । - - एतच्चिह्नमध्यवर्तिपाठस्थाने एवं दोनि वि इत्येव पाठः संवा० वी० । एवं दोनऽवि डे० ॥ २. वा०प्रतिस्थ - - एतच्चिदान्तर्गतसूत्रपाठस्थाने जाव इति पाठः खं० सं० जे० संवा० वी० । किञ्च वा० आदर्शगत एव पाठश्चूर्णि - वृत्तिकृतां सम्मत इति स एव मूले आइतः ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001062
Book TitleNandisutt and Anuogaddaraim
Original Sutra AuthorDevvachak, Aryarakshit
AuthorPunyavijay, Dalsukh Malvania, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1968
Total Pages764
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, agam_nandisutra, & agam_anuyogdwar
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy