SearchBrowseAboutContactDonate
Page Preview
Page 361
Loading...
Download File
Download File
Page Text
________________ अणुओगहारेसु [सु० ३४३४. से किं तं दव्वसुयं १ २ दुविहं पण्णत्तं । तं जहा-आगमतो य १ नोआगमतो य २। ३५. से किं तं आगमतो दव्वसुयं १ २ जस्स णं सुए ति पयं सिक्खियं ठियं जियं मियं परिजियं जाव कम्हा? जइ जाणते अणुवउत्ते ण भवइ । से तं आगमतो व्वसुयं । ३६. से किं तं णोआगमतो दव्वसुयं १ २ तिविहं पन्नतं । तं जहाजाणयसरीरदव्वसुयं १ भवियसरीरबसुयं २ जाणयसरीरभवियसरीरवइरितं दव्वसुयं ३। ३७. से किं तं जाणयसरीरदव्वसुतं १ २ सुतत्तिपदत्थाहिकारजाणयस्स १० जं सरीरयं ववगयचुतचतियचत्तदेहं जीवविप्पजढं सेज्जागयं वा संथारगयं वा सिद्धसिलायलगयं वा, अहो! णं इमेणं सरीरसमुस्सएणं जिणदिटेणं भावेणं सुंए इ पयं आघवियं पण्णवियं परूवियं दंसियं निदंसियं उवदंसियं । जहा को दिर्सेतो ? अयं मधुकुंभे आसी, अयं घयकुंभे आसी। 1 से तं जाणयसरीरदव्वसुतं । ३८. से किं तं भवियसरीरदव्वसुतं ? २ जे जीवे जोणीजम्मणनिक्खते । इमेणं चेव सरीरसमुस्सएणं आदत्तएणं जिणोवइटेणं भावेणं सुए इ पयं सेकाले सिक्खिस्सति, ण ताव सिक्खति । जहा को दिटुंतो? अयं मधुकुंभे भविस्सति, अयं घयकुंभे भविस्सति । - से तं भवियसरीरदव्वसुतं । १. तो १ णोआगमतो वा २। सं०॥ २. सए ति डे०। सय त्ति संवा० वी०। सये ति सं०॥ ३. जाव णो अणुप्पेहाए, कम्हा? अणुवभोगो दव्वमिति कटु। नेगमस्स गं एगो भणुवउत्तो भागमतो एगं दध्वसुतं जाव जाणते अणु खं० जे० वा० संवा० । अत्र मलधारिपादः स्ववृत्तौ "एतच्च काचिदेव वाचनामाश्रित्य व्याख्यायते। वाचनान्तराणि तु हीनाधिकान्यपि दृश्यन्ते।” इति निर्दिष्टमस्तीति तदभिमतः सं०प्रतिगतः सूत्रपाठो मले आहतः ॥ ४. सुते ति प° सं०। सुये ति संघ०। सुतप जे० वा० संवा० ॥ ५. सरीरं वा० विना ॥ ६. अत्र चुयचविय डे० °चुयचतिय वी० °चुयचाविय संवा० इति पाठभेदत्रयमुपलभ्यते ॥ ७. - एतचिह्नान्तर्गतसूत्रपाठस्थाने सं० प्रतिं विहाय सर्वासु प्रतिषु तं चेव पुष्वभणियं भाणियव्वं जाव इति सूत्रपाठो वर्त्तते, किञ्च टीकायां “सेन्जागयमित्यादि” इति प्रतीकदर्शनाद् मलधारिपादानां सं० प्रतिगत एव पाठोऽभिमत इति स एव पाठ मूले आदतोऽस्ति ॥ ८. वा निसीहियागयं वा सिद्ध सं०॥ ९. सुये इ सं०॥ १०. अयं धयकुंभे आसी, अयं मधुकुंभे भासी सं० ॥ ११. F1 एतचिह्नान्तर्गतपाठस्थाने सं० प्रतिं विहाय सर्वासु प्रतिषु जहा दव्वावस्सए तहा भाणियध्वं जाव से तं इति पाठो दृश्यते ॥ १२. अयं घयकुंभे भविस्सति, भयं मधुकुंभे भविस्सति सं० ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001062
Book TitleNandisutt and Anuogaddaraim
Original Sutra AuthorDevvachak, Aryarakshit
AuthorPunyavijay, Dalsukh Malvania, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1968
Total Pages764
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, agam_nandisutra, & agam_anuyogdwar
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy