SearchBrowseAboutContactDonate
Page Preview
Page 360
Loading...
Download File
Download File
Page Text
________________ ३३] आवस्सयस्स भावनिक्षेवो सुयस्ल निक्लेवो य। साणे तयट्ठोवउत्ते तयप्पियकरणे तब्भावणाभांविते अण्णत्थ कत्थइ मणं अकरेमाणे उभओकालं आवस्सयं करेंति । से तं लोगोत्तरियं भावावस्सयं । से तं नोआगमतो भावावस्सयं । से तं भावावस्सयं । ___ २९. तस्स णं इमे एगट्ठिया णाणाघोसा णाणावंजणा णामधेन्जा भवंति । तं जहा आवस्सयं १ अवस्सकरणिज्ज २ धुवणिग्गहो ३ विसोही य ४। अज्झयणछक्कवग्गो ५ नाओ ६ आराहणा ७ मग्गो ८॥२॥ समणेण सावएण य अवस्सकायव्वयं हवति जम्हा। अंतो अहो-निसिस्स उँ तम्हा आवस्सयं नाम ॥३॥ से तं आवस्सयं। [ सुत्ताई ३०-५१. सुयस्स निक्लेवो ] ३०. से किं तं सुयं ? २ चउब्विहं पण्णत्तं । तं जहा-नामसुयं १ ठवणासुयं २ दव्वसुयं ३ भावसुयं ४ । ३१. से किं तं नामसुयं १ २ जस्स णं जीवैस्स वा अजीवस्स वा जीवाण वा अजीवाण वा तदुभयस्स वा तदुभयाण वा सुए इ नामं कीरति । १५ से तं नामसुयं । ३२. से किं तं ठवणासुयं १ २ जण्णं कट्ठकम्मे वा जाव सुए इ ठवणा ठविजति । से तं ठवणासुयं । ३३. नाम-ठवणाणं को पतिविसेसो ? नामं आवकहियं, ठवणा इत्तिरिया वा होजी आवकहिया वा। २० १. °भाविते एगमणे अविमणे जिणवयणधम्मरागरत्तमणे उभभो डे० ॥ २. अकरेमाणे उवउत्ते उभो सं० । भकुब्वमाणे उवउचे उभतो वा० ॥ ३. करेइ संवा० ॥ ४. या णाणावंजणा णाणाघोसा णाम चू० ॥ ५. वग्गो सं० । पंथो चूर्णिपाठसम्भावना ॥ ६. अहोनिसस्स सं० संवा०॥ ७. व डे०। य वा०॥ ८. से तं भावावस्सयं । मावस्सयनिक्खेवो गतो ॥छ ॥ सं०॥९. नामश्रुत-स्थापनाश्रुतस्वरूपावेदकैकत्रिंशद्-द्वात्रिंशत्सूत्रस्थाने सं० वा. प्रती विहाय सर्वासु प्रतिषु नाम-ठवणाओ भणियामओ इति पाठो वर्तते। निर्दिष्टोऽयं पाठभेदो वाचनान्तरत्वेन मलधारिपादैः ॥ १०. जीवस्स वा जाव सुत्ते त्ति णामं कज्जति । से वा० ॥ ११. वा पुत्थकम्मे वा लिप्पकम्मे वा जाव सं० ॥१२. हवेज्जा सं० ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001062
Book TitleNandisutt and Anuogaddaraim
Original Sutra AuthorDevvachak, Aryarakshit
AuthorPunyavijay, Dalsukh Malvania, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1968
Total Pages764
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, agam_nandisutra, & agam_anuyogdwar
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy