SearchBrowseAboutContactDonate
Page Preview
Page 362
Loading...
Download File
Download File
Page Text
________________ ६७ ४७] सुयस्स दव्य-भावनिक्खेवो। ३९. से किं तं जाणयसरीरभवियसरीरवतिरित्तं दव्वसुतं ? २ पत्तयपोत्थयलिहियं । ४०. अहवा सुत्तं पंचविहं पण्णत्तं । तं जहा-अंडयं १ बोंडयं २ कीडयं ३ वालयं ४ वैक्कयं ५ । ४१. से किं तं अंडयं ? अंडयं हंसगब्भादि । से तं अंडयं । ४२. से किं तं बोंडयं ? बोंडयं फैलिहमादि । से तं बोंडयं । ४३. से किं तं कीडयं १ कीडयं पंचविहं पण्णत्तं । तं जहा-पट्टे १ मलए २ अंसुए ३ चीणंसुए ४ किमिरागे ५ । से तं कीडयं । ४४. से किं तं वालयं १ वालयं पंचविहं पण्णत्तं । तं जहा-उण्णिए १ उट्टिए २ मियलोमिए ३ कुतवे ४ किट्टिसे ५ । से तं वालयं । ४५. से किं तं वक्वयं १ वक्यं संणमाई । से तं वक्कयं । से तं जाणगसरीरभवियसरीरवतिरित्तं दव्वसुयं । से तं नोआगमतो दव्वसुयं । से तं दव्वसुयं। ४६. से किं तं भावसुयं १ २ दुविहं पन्नत्तं । तं जहा-आगमतो य १ । नोआगमतो य २। ४७. से किं तं आगमतो भावसुयं १ २ जाणते उवउत्ते। से तं आगमतो भावसुयं । १. अहवा जाणयसरीरभवियसरीरवइरित्तं दध्वसुयं पंचविहं पण्णत्तं । तं जहा-अंडयं बोंडयं कीडयं वालयं वागयं । अंडयं हंसगब्भादि। बोंडयं कप्पासमाइ। कीडयं पंचविहं पण्णत्तं, तं जहा-पट्टे मलए असुए चीणंसुए किमिरागे। वालयं पंचविहं पण्णतं, तं जहा-उण्णिए उट्टिए मियलोमिए कोतवे किट्टिसे। वागयं सणमाइ। से तं जाणयसरीरभवियसरीरवइरित्तं दध्वसुयं । इत्येवं प्रश्ननिर्वचनविरहितानि सूत्राणि मुद्रित आदर्श वर्तन्ते। यद्यप्यस्मत्समीपस्थेषु निखिलेष्वपि लिखितादर्शेषु सं० प्रतिं विहाय प्राय इत्थम्भूत एव पाये वरीवृत्यते, तथापि तत्रापि अण्डज-बोण्डज-कीटजसूत्राण्येव प्रश्नविरहितानि निरीक्ष्यन्ते, तदुत्तरसूत्रयुगलं तु प्रश्ननिर्वचनसहितमेव वर्तते। नवरं सङ्क्षिप्तवाचनायां वालजसूत्रं प्रश्नविकलनिर्वचनसहितम् , वल्कजसूत्रं प्रश्न-निर्वचनसहितमुपलभ्यत इति ॥२. चत्वारिंशत्-पञ्चचत्वारिंशत्सूत्रान्तः वक्कयं इति पाठस्थाने सं० प्रतौ सर्वत्र वागयं इति पाठो वर्तते। हारिभद्रीवृत्तिसम्मतोऽयं पाठः॥३. कप्पासमादि वी० संवा० । कप्पासादी सं० डे० ॥ ४. मिगलोमे सं० संघ०। हारि०वृत्तिसम्मतोऽयं पाठः सम्भाव्यते॥५. अतसीमादि इति मलधारिनिर्दिष्टं वाचनान्तरम् । नोपलब्धमिदं वाचनान्तरं कस्मिंश्चिदप्यादर्शेऽस्माभिः॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001062
Book TitleNandisutt and Anuogaddaraim
Original Sutra AuthorDevvachak, Aryarakshit
AuthorPunyavijay, Dalsukh Malvania, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1968
Total Pages764
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, agam_nandisutra, & agam_anuyogdwar
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy