SearchBrowseAboutContactDonate
Page Preview
Page 357
Loading...
Download File
Download File
Page Text
________________ अणुओगहारेसु [सु० १६[२] एवमेव ववहारस्स वि । . [३] संगहस्स एगो वा अणेगा वा अणुवउत्तो वा अणुवउत्ता वा आगमओ दव्वावस्सयं वा दवावस्सयाणि वा से एगे दवावस्सए । [४] उज्जुसुयस्स एगो अणुवउत्तो आगमओ एगं दव्वावस्सयं, पुहत्तं नेच्छइ। [५] तिण्हं सद्दनयाणं जाणए अणुवउत्ते अवत्थू । कम्हा? जइ जाणए अणुवउत्ते ण भवति । - से तं आगमओ दव्वावस्सयं । १६. से किं तं नोआगमतो दव्वावस्सयं ? २ तिविहं पण्णतं। तं जहाजाणगसरीरदव्वावस्सयं १ भवियसरीरदव्वावस्सयं २ जाणगसरीरभवियसरीर१० वतिरित्तं दव्वावस्सयं ३। १७. से किं तं जाणगसरीरदव्वावस्सयं ? २ आवस्सए ति पदत्याधिकारजाणगस्स जं सरीरयं ववगयचुतचावितचत्तदेहं जीवविप्पजढं. सेज्जागयं वा संथारगयं वा सिद्धसिलातलगयं वा पासित्ता णं कोइ भणेज्जा - अहो! णं इमेणं सरीरसमुस्सएणं जिणदिवेणं भावेणं आवस्सए त्ति पयं आपवियं पण्णवियं परूवियं दंसियं निदंसियं उवदंसियं । जहा को दिटुंतो? अयं महुकुंभे आसी, अयं घयकुंभे आसी । से तं जाणगसरीरदव्वावस्सयं । १८. से किं तं भवियसरीरदव्वावस्सयं ? २ जे जीवे जोणिजम्मणणिक्खते इमेणं चेव सरीरसमुस्सएणं आदत्तएणं जिणोवदिटेणं भावेणं आवस्सए त्ति पयं १. एवामेव वा०॥ २. जाणओऽणुवउत्तो भवत्थू, जम्हा जइ जाणतो अणुवउत्तो ण सं० ।। ३. F - एतचिह्नमध्यवर्ती सूत्रपाठः चूर्णिकृताऽऽतो नास्ति ॥ ४. भवति, जइ अणुवउसे जाणए ण भवति, तम्हा णत्थि भागमओ दव्वावस्मयं । से तं संवा० जे० बी० मु.॥ ५.स्सयपयत्याहिगार जे० वी० वा०॥ ६. सरीरं सं०॥ ७. 'चुयचइयचत्त सं० जे० चू०॥ ८. संथारगयं वा निसीहियागयं वा जलगयं वा थलगयं वा सिद्धसि सं० हेवा०॥ १. सिद्धिसि डे० शु० वी० ॥ १०. यद्यपि मलधारिपादैः । - एतचिह्नमध्यवर्ती पाठः क्वचिदेवादर्शान्तरे उपलब्धोऽस्ति, किन्तु साम्प्रतीनेषु सर्वेष्वप्यादर्शेषूपलभ्यतेऽयं पाठः ॥११. वइज्जा संवा० वी० वा०॥ १२. अहो! इमेणं सं०॥ १३. जिणोवइटेणं सं० जे० वी. संवा०॥११. अयं घयकुंभे आसि, अयं मधुकुंभे आसि सं० वा. ॥१५. जिणदिटेणं वा. हा.॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001062
Book TitleNandisutt and Anuogaddaraim
Original Sutra AuthorDevvachak, Aryarakshit
AuthorPunyavijay, Dalsukh Malvania, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1968
Total Pages764
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, agam_nandisutra, & agam_anuyogdwar
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy