SearchBrowseAboutContactDonate
Page Preview
Page 356
Loading...
Download File
Download File
Page Text
________________ आवस्सयस्स नाम-उवणा-दव्यनिक्खेवो। ११. से किं तं ठवणावस्सयं ? २ जण्णं कट्ठकम्मे वो चित्तकम्मे वा पोत्थकम्मे वा लेप्पकम्मे वा गंथिमे वा वेढिमे वा पूरिमे वा संघाइमे वा अक्खे वा वराडए वा एंगो वा अणेगा वा सब्भावठवणाए वा असन्मावठवणाए वा आवस्सए ति ठवणा ठेविजति । से तं ठवणावस्सयं । ५ १२. नाम-द्ववाणं को पइविसेसो १ णामं आवकहियं, ठवणा ईत्तिरिया वा होना आवकहिया वा। १३. से किं तं दव्यावस्सयं ? २ दुविहं पण्णत्तं । तं जहा-आगमतो य १ णोआगमतो य २। १४. से किं तं आगमतो दव्वावस्सयं ? २ जस्स णं आवस्सए ति पदं सिक्खितं ठितं जितं मितं परिजितं णामसमं घोससमं अहीणक्खरं अणचक्खरं १० अव्वाइद्धक्खरं अक्खलियं अमिलियं अवैचामेलियं पडिपुण्णं पंडिपुण्णघोसं कंठोट्ठविप्पमुक्कं गुरुवायणोवगयं । से णं तत्थ वायणाए पुच्छणाए परियट्टणाए धम्मकहाए, 'णो अणुप्पेहाए । कम्हा ? “अणुवओगो दव्व "मिति कट्टु । १५. [१] णेगमस्से एगो अणुवउत्तो आगमओ एगं दव्वावस्सयं, दोण्णि अणुवउत्ता आगमओ दोण्णि दव्वावस्सयाई, तिण्णि अणुवउत्ता आगमओ तिण्णि १५ दव्वावस्सयाई, एवं जावइया अणुवउँत्ता तावइयाइं ताई णेगमस्स आगमओ दव्वावस्सयाई। १. कम्मे वा पोस्थकम्मे वा पुत्त(पत्त)कम्मे वा लेप्पकम्मे वा दंतकम्मे वा सेलकम्मे वा गंथिकम्मे वा वेढिमे वा सं० हेवा०॥ २. वा पोत्थकम्मे वा चित्तकम्मे वा लेप्प जे. वा०॥ ३. गंठिमे वी० संवा० ॥ ४. एक्को वा सं०॥ ५. ठवेजति सं०। उविजत्ति जे.। कजति वी. संवा०॥ ६. °स्सए सं० संवा०॥ ७. °णाणि पति को विसेसो ? सं०॥ ८. इत्तरिया वा० ॥ ९. वा। से [तं] ठवणावस्सयं जे० । वा हविज्ज । से 'तं ठवणावस्सयं वी० ॥ १०. अन्वाइद्धं अक्खलियं सं० चू० हेवा० ॥ ११. अविच्चा संवा० वी० चू० ॥ १२. पडिपुण्णघोसं इति पदं घूर्णी नास्ति ॥ १३. मुक्कं वायणोवगयं सं० हा०। "मुक्त वायणागतं चू० । पाठभेदोऽयं नोपलभ्यते सूत्रादर्शेषु ॥ १४. पडिपुच्छणाए हा० । पाठभेदोऽयं कस्मिंश्चिदपि सूत्रादर्श नोपलभ्यते॥ १५. णोऽणुपेहाए सं०॥ १६. °स्स गं एगो वा० ॥ १७. दो अणुवउत्ता आगमओ दो दव्या वा०॥ १८. उत्ता भागमओ तावड्याइं ताई दवावस्सयाई संवा० वा० । युत्ता आगमतो तत्तियाई दव्वावस्सयाइं चू० ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001062
Book TitleNandisutt and Anuogaddaraim
Original Sutra AuthorDevvachak, Aryarakshit
AuthorPunyavijay, Dalsukh Malvania, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1968
Total Pages764
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, agam_nandisutra, & agam_anuyogdwar
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy