SearchBrowseAboutContactDonate
Page Preview
Page 358
Loading...
Download File
Download File
Page Text
________________ २१] आवस्यस्स दव्वनिक्खेवो । सेयंकाले सिक्खिस्सइ, न ताव सिक्खइ । जहा को दितो ? अयं महुकुंभे भविस्सइ, अयं घयकुंभे भविस्सइ । से तं भवियसरीरदव्वावस्सयं । १९. से किं तं जाणगसरीरभवियसरीरवैतिरित्ते दव्वावस्सए ? २ तिविधे पण्णत्ते । तं जहा – लोइए १ कुप्पावयणिते २ लोउत्तरिते ३ । २०. से किं तं लोइयं दव्वावस्सयं ? २ जे इमे राईसर-तलवर - माडंबिय - कोडुंबिय - इब्भ-सेट्ठि-सेणावइ -सत्थवाहपभितिओ कलं पाउप्पभीयाए रयणीए सुविमलाए फुलुप्पल कमलकोमलुम्मिलियैम्मि अहपंडुरे पभाए रत्तासोगप्पगासकिंसुंयसुयमुह-गुंजद्धरागसरिसे कमलींगर - नलिणिसंडबोहए उट्ठियम्मि सूरे सहस्सरस्सिम्मि दिणयरे तेयँसा जलते मुहधोयण - दंतपक्खालण- तेल-फणिह-सिद्धत्थय-हॅरियालियअद्दाग-धूव-पुप्फै-मल्ल-गंध-त॑बोर्ले-वत्थमाइयाइं दव्वावस्सयाई 'करेत्ता ततो पच्छा १० रायकुलं वा देवकुलं वा आरामं वा उज्जाणं वा सभं वा पवं वा गच्छंति । से तं लोइयं दव्वावस्सयं । २१. से किं तं कुप्पावयणियं दव्वावस्सयं ? २ जे इमे चरग-चीरिंगचम्मखंडिय-भिच्छुडग-पंडरंग-गोतम - गोव्वतिय- गिहिधम्म-धम्मचिंतग-अक्रुिद्धविरुद्ध-बुंडू-सावगप्पभितयो पासंडत्था कलं पाउप्पभायाए रयणीए जीव तेयसा १५ जलते इंदस्स वा खंदस्स वा रुद्दस्स वा सिवस्स वा वेसमणस्स वा देवस्स वा नागस्स वा जक्खस्स वा भूयस्स वा मुँगुंदस्स वा अज्जाए वो कोर्डेकिरियाए वा १. सेकाले सिक्खेस्सति सं० चू० ॥ २. अयं घयकुंभे भविस्सइ, भयं मधुकुंभे भविस्सइ सं० वा० ॥ ३. 'वतिरितं दव्वावस्सयं ? २ तिविहं पण्णत्तं । तं जहा - लोइयं कुप्पावयणियं लोउत्तरियं । जे० वा० संवा० ॥ ४. इए दव्वावस्सए ? २ सं० ॥ ५. 'कोडंबिय' संवा० ॥ ६. भिदयो सं० ॥ ७ पादुप्प वा० ॥ ८. कमलविमलको मलुम्मीलियम्मि अहपंडरे सं० । 'कमलविमलकोमलुम्मिलितम्मि अहापंडरे वा० ॥ ९. 'मीलिय वी० ॥ १०. किंसुय कणयणियर- सुगमुह सं० ॥ ११. लाकर - णलिणसंडपडिबो सं० ॥ १२. उदयग्मि सूरिते सह चू० । उट्ठिए सूरिए सह° हे० ॥ १३. तेजसा सं० ॥ १४. हरिभालिआ अ संवा० वा० ॥ १५. फ-गंध-मल्ल-पूय-फल- तं सं० ॥ १६. बोलमाइयाइं जे० । 'बोलाइयाई वा० ॥ १७. काउंत वा० । करेंति त संवा० ॥ १८. कुलं वा सभं वा पवं वा भारामं वा उज्जाणं वा ग° जे० संवा० चू० | नवरं गच्छंतिस्थाने सङ्क्षिप्तवाचनायां णिग्गच्छंति इति पाठः ॥ १९. भिच्छंडिय-पं खं० । भिच्छ्रेड पं° संवा० । 'भिक्खंडग-पं° वी० ने० भिक्खोंड- पं मु० ॥ २०. 'बुद्ध सावय' सं० ॥ २१. जाव सहस्सरस्सिम्मि दिणयरे ते° सं० वा० ॥ २२. मुकुंद खं० । मउंद सं० ॥ २३. वा दुग्गाए वा को खं० सं० वी० । संवा० । अयं पाठः चूर्णि - वृत्तिकृतामभिमतो नास्ति ॥ २४. कोहहरि वा० । कोहर सं० ॥ ६३ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001062
Book TitleNandisutt and Anuogaddaraim
Original Sutra AuthorDevvachak, Aryarakshit
AuthorPunyavijay, Dalsukh Malvania, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1968
Total Pages764
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, agam_nandisutra, & agam_anuyogdwar
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy