SearchBrowseAboutContactDonate
Page Preview
Page 339
Loading...
Download File
Download File
Page Text
________________ ૩ नंदसुत्ते अंगपट्ठिए दिट्ठिवाए सुत्तारं । [सु० १०८ उज्जुसुतं १ परिणयापरिणयं २ बहुभंगियं ३ विजयचरियं ४ अनंतरं ५ परंपरं ६ मासाणं ७ संजूहं ८ संभिण्णं ९ आयच्चायं १० सोवत्थिप्पण्णं ११ णंदावत्तं १२ बहुलं १३ पुट्ठापुट्ठे १४ वेयावच्चं १५ एवंभूयं १६ भूयावत्तं १७ वत्तमाणुप्पयं १८ समभिरूढं १९ सव्वओभद्दं २० पण्णासं २१ दुष्परिग्गहं २२ । [२] या बावीस सुत्ताई छिण्णच्छेयणइयाई ससमयसुत्तपरिवाडीए सुत्ताइं १ ईंचेयाइं बावीस सुत्ताई अच्छिण्णच्छेयणइयाई आजीवियसुत्तपरिवाडीए सुत्ताई २ इंचेयाई बावीसं सुत्ताइं तिगणइयाई तेरासियसुत्तपरिवाडीए सुँत्ताई ३ ईचेयाई बावीस सुत्ताई चउक्कणइयाई ससमयसुत्तपरिवाडीए सुंत्ताई ४ । एवामेव सपुव्वावरेणं अट्ठासीतिं सुत्ताइं भवतीति मक्खायं । से तं सुत्ताई २ । 1 १. नन्दिसूत्र प्रत्यन्तरेषु द्वाविंशतिसूत्रनाम्नां पाठभेदोऽध उल्लिखित कोष्टकाद् ज्ञातव्यःअत्र शून्येन पाठभेदाभावो ज्ञातव्यः, न तु पाठाभाव इति ॥ खं० प्रतिः १. उज्जुसुतं २. परिणयापरिणयं १०. आयच्चाई ११. सावद्विपत्तं १२. दावत्तं १३. बहुलं १४. पुट्ठापुट्ठ १५. वेयावच्चं १६. एवंभूयं १७. भूयावत्तं १८. ? १९. समभिरूढं २०. सव्वओभद्दं २१. पण्णासं २२. दुपरिग्गहं सं० प्रतिः जे० प्रतिः डे० प्रतिः ल० प्रतिः मो० प्रतिः शु० प्रतिः ० ३. बहुभंगियं ० बहुभंगीयं बहुभंगीयं ४. विज्झवियश्चियं विज्झायन्त्रावियं विजयचरियं विजयविधत्तं विजयविधत्तं विजयचरियं वियच्चवियत्तं ५. अनंतरं ६. परंपरं ७. समाणं ८. संजू ९. भिण्णं Jain Education International मासाणं संजूइं ० ० ० दूयावत्तं वत्तमाणयं ० मासाणं संजू मंदावतं ܘ ܂ ७ ० वियावत्तं Oo ०० ० ० ० आयच्चायं आहच्चायं आव्वयं आहव्वयं आव्वायं आहव्वायं सोवत्प्पिण्णं सोमत्थिष्पत्तं सोवत्थियवत्तं सोमच्छिप्पन्नं सोवत्थिअघंटं सोवत्थिप्पनं ० समाणसं समाणसं जूहं सभिण्ण ० पुच्छापुच्छ वियावत्तं 00 ०० जूहं सभिण्णं ० ० दुप्पडिग्ग दुप्पडिग्गहं परिग्गहं 。。 वियावत्तं ० सामाण संजू हं For Private & Personal Use Only वियावत्तं ० ० ० ० दूयावत्तं दुयावत्तं दुयावत्तं दुयावत्तं दुयावत्तं वत्तमाणयं वत्तमाणुष्प त्तं वत्तमाणुप्पत्तं वत्तमाणप्पयं वत्तमाणुष्पत्तं ० समाएसं जूह ० ० ० ० दुपडिग्ग २, ४, ६, ८. इच्चेइयाइं मो० मु० ॥ ३, ५, ७, ९ सुत्ताइं इति पदं खं० सं० एव वर्तते, नान्यत्र, समवायानेऽपि नास्ति ॥ १०. भवंति इचमक्खायं ल० ॥ 0 ० www.jainelibrary.org
SR No.001062
Book TitleNandisutt and Anuogaddaraim
Original Sutra AuthorDevvachak, Aryarakshit
AuthorPunyavijay, Dalsukh Malvania, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1968
Total Pages764
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, agam_nandisutra, & agam_anuyogdwar
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy