SearchBrowseAboutContactDonate
Page Preview
Page 338
Loading...
Download File
Download File
Page Text
________________ १०८] नंदसुत्ते अंगपट्ठिए दिट्टिवाए परिकम्मे । ४३ एगगुणं ५ दुगुणं ६ तिगुणं ७ केउभूयपडिग्गहो ८ संसारपंडिग्गहो ९ णंदावत्तं १० ओगाढावत्तं ११ । से त्तं ओगाढसेणियापरिकम्मे ४ । १०४. से किं तं उवसंपज्जणसेणियापरिकम्मे ? उवसंपज्जणसेणियापरिकम्मे एक्कारसविहे पण्णत्ते । तं जहा - पाढो १ आमासपयाई २ केउभूयं ३ रासिबद्धं ४ एगगुणं ५ दुगुणं ६ तिगुणं ७ केउ भूयपडिग्गहो ८ संसार - ५ पडिग्गहो ९ णंदावत्तं १० उवसंपज्जणावत्तं ११ । से त्तं उवसंपज्जणसेोणियापरिकम्मे ५ । १०५. से किं तं विष्जहणसेणियापरिकम्मे ? विप्पेजहणसेणियापरिकम्मे गारसविहे पण्णत्ते । तं जहा - पाढो १ आमासपयाई २ केउभूयं ३ रासिबद्धं ४ एगगुणं ५ दुगुणं ६ तिगुणं ७ केउभूयपडिग्गहो ८ संसार - १० पडिग्गहो ९ गंदावत्तं १० विप्पजहणावत्तं १९ । से त्तं विप्पजहणसेणियापरिकम्मे ६ । १०६. से किं तं यमचयसेणियापरिकम्मे ? चैयमचुयसेणियापरिकम्मे एगारसविहे पण्णत्ते । तं जहा - पाढो १ आमासपयाइं २ केउभूयं ३ रासिबद्धं ४ एगगुणं ५ दुगुणं ६ तिगुणं ७ केउभूयपडिग्गहो ८ संसार - १५ पडिग्गहो ९ नंदावत्तं १० चुयमचुयावत्तं ११ । से त्तं चुंयमचुयसेणियापरिकम्मे ७। १०७. [ईच्चेइयाइं सत्त परिकम्माई, छ ससमइयाई सत्त आजीवियाई, ] छ चउक्कणइयाई, सत्त तेरासियाई । से त्तं परिकम्मे १ । १०८. [१] से किं तं सुत्ताइं ? सुत्ताई बावीसं पण्णत्ताई । तं जहा - २० १. परिग्गहो जे० ॥ २. पाढो १ इच्यादि । से त्तं उव खं० सं० डे० ल० ॥ ३-४ विजहण खं० [सं० ल० शु० ॥ ५. पाढो १ इच्चादि । से तं विजहण खं० सं० डे० ल० ॥ ६-७ चुयअचुय जे० डे० ल० ॥ ८ पढाइ । सेतंय खं० सं० डे० ल० ॥ ९. चुयअय डे० ल० । चुयाचुय जे० ॥ १०. एतत् चतुरस्रकोष्ठकान्तर्वर्त्ति सूत्रं सूत्रप्रतिषु न वर्त्तते । चूर्णि-वृत्तिकृद्भिः पुनरादृतं दृश्यत इति समवायानसूत्रात् सूत्रांशोऽयमत्रोद्धृतोऽस्ति ॥ ११. 'याई नइयाई । से तं सं० ॥ १२. सुत्ताइं बावीसाइं पण्णत्ताई, तं जहा खं० सं० । सुताईं अट्ठासीतिं भवतीति मक्खायाई, तं जहा समवायाङ्गे ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001062
Book TitleNandisutt and Anuogaddaraim
Original Sutra AuthorDevvachak, Aryarakshit
AuthorPunyavijay, Dalsukh Malvania, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1968
Total Pages764
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, agam_nandisutra, & agam_anuyogdwar
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy