SearchBrowseAboutContactDonate
Page Preview
Page 337
Loading...
Download File
Download File
Page Text
________________ ४२ नंदसुत्ते अंग विट्ठसुप दिट्टिवाए परिकम्मे । [सु० ९९ से समासओ पंचविहे पण्णत्ते । तं जहा - पंरिकम्मे १ सुत्ताई २ पुव्वगते ३ अणुओगे ४ चूलिया ५ । ९९. से किं तं परिकम्मे ? परिकम्मे सत्तविहे पण्णत्ते । तं जहा- सिद्धसेणियापरिकम्मे १ मणुस्ससेणियापरिकम्मे २ पुट्ठसेणियापरिकम्मे ३ ओगढसेणियापरिकम्मे ५ ४ उवसंपज्जणसेणियापरिकम्मे ५ विजहणसेणियापरिकम्मे ६ चैतअचुतसेणियापरिकम्मे ७ । १००. से किं तं सिद्धसेणियापरिकम्मे ? सिद्धसेणियापरिकम्मे चोद्दसविहे पण्णत्ते । तं जहा - माउगापयाई १ एगट्ठियपयाइं २ अट्ठापयाई ३ पाढो ४ आमासपयाइं ५ केउभूयं ६ रासिबद्धं ७ एगगुणं ८ दुगुणं ९ तिगुणं १० १० केउभूयपॅडिग्गहो ११ संसारपडिग्गहो १२ नंदावत्तं १३ सिद्धीतं १४ । सेत्तं सिद्धसेणियापरिकम्मे १ । १०१. से किं तं मणुस्ससेणियापरिकम्मे ? मणुस्ससेणियापरिकम्मे चोद्दसविहे पण्णत्ते । तं जहा - माउगापयाई १ एगट्ठियपयाई २ अट्ठापयाई ३ पाढो ४ आमासपयाइं ५ केउभूयं ६ रासिबद्धं ७ एगगुणं ८ दुगुणं ९ तिगुणं १० १५ केउ भूयपडिग्गहो ११ संसारपंडिग्गहो १२ णंदावत्तं १३ मणुस्सीवत्तं १४ । सेत्तं मणुस्ससेणियापरिकम्मे १ २ । १०२. से किं तं पुट्ठसेणियापरिकम्मे ? पुट्टसेणियापरिकम्मे एक्कारसविहे पण्णत्ते । तं जहा - पाढो १ आमासंपैयाई २ केउभूयं ३ रासिबद्धं ४ एगगुणं ५ दुगुणं ६ तिगुणं ७ केउभूयपडिग्गहो ८ संसारपेंडिग्गहो ९ णंदावत्तं १० २० पुट्ठावत्तं १९ । से तं पुट्ठसेणियापरिकम्मे ३ । १०३. से किं तं ओगाढसेणियापरिकम्मे ? ओगाढ सेणियापरिकम्मे एक्कारसविहे पण्णत्ते । तं जहा - पाढो १ आमासपयाई २ केउँभूयं ३ रासिबद्धं ४ ओगाहणसे' समवाया ॥ १. परिकम्मं जे० मो० मु० विना ॥ २. सुयाई खं० ॥ ३. ४. विजहणसे खं० सं० ल० शु० । विप्पजहसे समवायाङ्गे ॥ या डे० ॥ ६. अट्ठप सं० ॥ ७-८. परिग्गहो ल० ॥ सिद्धबद्धं समवायाङ्गे ॥ १०. परिग्गहो जे० ॥ ११. स्सादट्ठे सं० । १२. पयाई एवमादि । से तं पुट्ठ° खं० सं० । पयाई २ इच्चाइ । से तं पुट्ठ° ल० ॥ १३. परिग्गहो जे० ॥ १४. केउभूयं ३ इच्चादि । से तं ओगाढ खं० सं० डे० ल० ॥ ५. चुयअचुय' ल० शु० । ९. सिद्धाद सं० । मणुस्सबद्धं समवायाङ्गे ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001062
Book TitleNandisutt and Anuogaddaraim
Original Sutra AuthorDevvachak, Aryarakshit
AuthorPunyavijay, Dalsukh Malvania, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1968
Total Pages764
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, agam_nandisutra, & agam_anuyogdwar
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy