________________
१०९] नंदिसुत्ने अंगपविट्ठसुप दिठिवाए पुब्वगयं ।
१०९. [१] से किं तं पुव्वगते १ पुव्वगते चोद्दसविहे पण्णत्ते । तं जहाउप्पादपुव्वं १ अग्गेणीयं २ वीरियं ३ अत्थिणत्थिप्पवादं ४ नाणप्पवादं ५ सच्चप्पवादं ६ आयप्पवादं ७ कम्मप्पवादं ८ पञ्चक्खाणप्पवादं ९ विजणुप्पवादं १० अवंझं ११ पाणायुं १२ किरियाविसालं १३ लोगबिंदुसारं १४ ।
[२] उप्पायस्स णं पुव्वस्स दस वत्थू चत्तारि चुल्लयवत्थू पण्णत्ता १। ५ अँग्गेणीयस्स णं पुव्वस्स चोदस वत्थू दुवालस चुर्लंवत्थू पण्णत्ता २। वीरियस्स णं पुव्वस्स अट्ट वत्थू अट्ट चुलवत्थू पण्णत्ता ३ । अत्थिणस्थिप्पवादस्स णं पुव्वस्स अट्ठारस वत्थू दस चुलवत्थू पण्णत्ता ४ । णाणप्पवादस्स णं पुव्वस्स बारस वत्थू पण्णत्ता ५। सच्चप्पवादस्स णं पुव्वस्स दोण्णि वत्थू पण्णत्ता ६। आयप्पवादस्स णं पुवस्स सोलस वत्थू पण्णत्ता ७ । कम्मप्पवादस्स णं पुव्वस्स तीसं वत्थू १० पण्णत्ता ८ । पञ्चक्खाणस्स णं पुव्वस्स वीसं वत्थू पण्णत्ता ९ । विजणुप्पवादस्स णं पुवस्स पणरस वत्थू पण्णत्ता १० । अवंझस्स णं पुव्वस्स बारस वत्थू पण्णता ११ । पोणाउस्स णं पुव्वस्स तेरस वत्थू पण्णत्ता १२ । किरियाविसालस्स णं पुवस्स तीसं वत्थू पण्णत्ता १३ । लोगबिंदुसारस्स णं पुव्वस्स पणुवीसं वत्थू पण्णत्ता १४।
[३] दस १ चोदस २ अट्ठ ३ ऽट्ठारसेव ४ बारस ५ दुवे ६ य वत्थूणि । सोलस ७ तीसा ८ वीसा ९ पण्णरस अणुप्पवादम्मि १० ॥७९॥ बारस एक्कारसमे ११ बारसमे तेरसेव वत्थूणि १२। तीसा पुण तेरसमे १३ चोद्दसमे पण्णवीसा उ १४ ॥ ८० ॥ चत्तारि १ दुवालस २ अट्ठ ३ चेव दस ४ चेव चुल्लवत्थूणि । आइलाण चउण्हं, सेसाणं चुलया णत्थि ॥ ८१ ॥ से तं पुव्वगते ३॥
१. अग्गेणियं खं० ॥ २. क्खाणं खं० सं० विना ॥ ३. विजाणु जे. ल. मो. मु०॥ ४. पाणाउं जे० । पाणाउ डे० ल० मो० शु० ॥ ५. अस्मिन् सूत्रे उप्पायस्स णं पुवस्स, अग्गेणीयस्स णं पुव्वस्स, वीरियस्स णं पुवस्स इत्यादिकेषु चतुर्दशस्वपि पूर्वनामस्थानकेषु उप्पायपुव्वस्स णं, अग्गेणीयपुश्वस्स णं, वीरियपुवस्स णं इत्यादिः पाठभेदो मो० मु० दृश्यते ॥ ६. चूलवत्थू शु० । चूलियावत्थू जे० डे० मो० मु० ॥ ७. अग्गेणइयस्स डे० ल० ॥ ८-१०. चूलवत्थू ल० शु० । चूलिआवत्थू जे० डे० मो० मु० ॥ ११. विजाणु जे. ल. मु० ॥ १२. पाणायस्स खं० शु० । पाणायुस्स सं० ॥ १३. चूलव मो० शु० सम०॥ १४. चूलिया सं० विना॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org