________________
४५]
नंदसुत्ते परोक्खणाणविहाणं ।
से त्तं केवलणाणं । से त्तं पञ्चक्खणाणं ।
[ सुताई ४३-४५. परोक्खणाणविहाणं ]
४३. से किं तं पैरोक्खं ? परोक्खं दुविहं पण्णत्तं । तं जहा – आभिणिबोहियणाणपरोक्खं च सुयणाणपरोक्खं च ।
४४. जैत्थाऽऽभिणिबोहियणाणं तत्थ सुयणाणं, जत्थ सुयणाणं ५ तैत्थाऽऽभिणिबोहियणाणं। दो वि एयाइं अण्णमण्णमणुगयाई तह वि पुण ऐत्थाSSयरिया णाणत्तं पण्णवेंति—अँभिणिबुज्झइ त्ति आभिणिबोहियं, सुंणतीति सुतं ।
Jain Education International
""
""
'मतिपुंव्वं सुयं, ण मती सुयपुव्विया ।
99
४५. अविसेसिया मती मतिणाणं च मतिअण्णाणं च । विसेसिया मती सम्मद्दिट्ठिस्स मती मतिणाणं, मिच्छादिट्ठिस्स मती मतिअण्णाणं । अविसेसियं सुयं १० सुयणाणं च सुयअण्णाणं च । विसेसियं सुयं सम्मदिट्टिस्स सुयं सुयणाणं, मिच्छछिट्ठस्स सुयं सुयअण्णाणं ।
१. अत्र चूर्णि - वृत्तितां से तं पच्चक्खं इत्वेव पाठः सम्मतः । नोपलब्धोऽयं पाठः कस्याञ्चिदपि प्रतौ ॥ २. परोक्खमाणं ? परोक्खणाणं दु° खं० विना सर्वेषु सूत्रादर्शेषु ॥ ३. चूर्णि वृत्तिकृद्भिः किल थ मतिनाणं तत्थ सुतनाणं, जत्थ सुतनाणं तत्थ मतिनाणं इतिरूपं सूत्रं मोलभावेनाङ्गीकृतमस्ति । किञ्च श्री चूर्णिकृदादिभिः मौलभावेनाङ्गीकृतमेतद् जत्थ मतिनाणं इत्यादि सूत्रं साम्प्रतीनेष्वादर्शेषु नोपलभ्यते । अपि च चूर्ण्यवलोकनेनैतदपि ज्ञायते यत् -- चूर्णिकृत्समयभाविष्वादर्शेषु पाठभेदयुगलमप्यासीदिति दृश्यतां पत्रं २७ टि. १ । ४. तत्य आभि खं० शु० ॥ ५ इत्थ आय मो० मु० ॥ ६. पण्णवंति शु० । पण्णविंति डे० ल० । पण्णवयंति मो० मु० ॥ ७. अभिणिब्रोज्झतीति खं० । अभिणिबुज्झतीति सं० शु० । अभिणिबुज्झईइ ल० ॥ ८. हियं णाणं, सु° खं० ल० विना ॥ ९. सुणेइ प्ति मो० मु० ॥ १०. पुब्वं जेण सुयं खं० डे० । चूर्णौ वृत्त्योश्च जेण इति पदं नास्ति । पुब्वयं सुयं चूर्णौ ॥ ११. अयं मूले स्थापितः सूत्रपाठः सं० मो० विशेषावश्यकमलधारीयवृत्तौ १९५ पत्रे नन्दी सूत्रपाठोद्धरणे उपलभ्यते । श्रीहरिभद्रसूरिणाऽपि स्ववृत्तावयमेव सूत्रपाठी व्याख्यातोऽस्ति । विलेसिया सम्मद्दिट्ठिस्स मती मतिणाणं, मिच्छादिट्ठिस्स मती मतिअण्णाणं । एवं अविसेसियं सुयं सुवणाणं च सुयक्षण्णाणं च । विसेसियं सम्मद्दिट्ठिस्स सुयं सुयणाणं, मिच्छद्दिट्टिस्स सुयं सुयअण्णाणं जे० डे० ल० शु० । अयमेव सूत्रपाठः श्रीमता मलयगिरिणा व्याख्यातोऽस्ति । विसेसिया मती सम्मद्दिट्ठिस्स मतिणाणं, मिच्छद्दिट्टिस्स मतिमण्णाणं । भविसेसियं सुयं सुयणाणं सुयभण्णाणं च । विसेसियं सुयं सम्मद्दिट्टिस्स सुयणाणं, मिच्छद्दिट्ठिस्स सुयभण्णाणं । खं० ॥
१९
For Private & Personal Use Only
www.jainelibrary.org