SearchBrowseAboutContactDonate
Page Preview
Page 313
Loading...
Download File
Download File
Page Text
________________ १८ नंदसुत्ते भवत्थसिद्ध केवलणाणाई । [ सु० ३७३७. से किं तं अजोगिभवत्थकेवलणाणं ? अजोगिभवत्थकेवलणाणं दुविहं पण्णत्तं । तं जहा - पढमसमयअजोगि भवत्थ केवलणाणं च अपढमसमयअजोगिभवत्थकेवलणाणं च । अहवा चरिमसमयअजोगि भवत्थकेवलणाणं च अचरिमसमयअजोगिभवत्थकेवलणाणं च । से त्तं अजोगिभवत्थकेवलणाणं । ३८. से किं तं सिद्धकेवलणाणं ? सिद्ध केवलणाणं दुविहं पण्णत्तं । तं जहा - अणंतरसिद्ध केवलणाणं च परंपरसिद्ध केवलणाणं च । ३९. से किं तं अणंतरसिद्ध केवलणाणं ? अणंतरसिद्ध केवलणाणं पण्णरसविहं पण्णत्तं । तं जहा - तित्थसिद्धा १ अतित्थसिद्धा २ तित्थगरसिद्धा ३ अतित्थगरसिद्धा ४ सयंबुद्धसिद्धा ५ पत्तेयबुद्धसिद्धा ६ बुद्धबोहियसिद्धा ७ १० इत्थिलिंगसिद्धा ८ पुरिसलिंगसिद्धा ९ णपुंसगलिंगसिद्धा १० सलिंगसिद्धा ११ अण्णलिंगसिद्धा २२ गिहिलिंगसिद्धा १३ एगसिद्धा १४ अणेगसिद्धा १५ । से त्तं अणंतरसिद्ध केवलणाणं । ४०. से किं तं परंपरसिद्ध केवलणाणं ? परंपरसिद्ध केवलणाणं ? अणेगविहं पण्णत्तं। तं जहा-अपढमसमयसिद्धी दुसमयसिद्ध तिस्रमयसिद्ध चउसमयसिद्ध १५ जाव दससमयसिद्धा संखेज्जसमयसिद्धा असंखेज्जसमयसिद्धा अनंतसमयसिद्धा । से त्तं परंपरसिद्धकेवलणाणं । से तं सिद्धकेवलणाणं । ४१. तं समासओ चउव्विहं पण्णत्तं । तं जहा - देव्वओ खेत्तओ कालओ भावओ । तत्थ दव्वओ णं केवलणाणी सव्वदव्वाँई जाणइ पासइ १ । खेत्तओ णं केवलणाणी सव्वं खेत्तं जाणइ पासइ २ | कालओ णं केवलणाणी सव्वं कालं जाणइ २० पासइ ३ | भावओ णं केवलणाणी सव्वे भावे जाणइ पासइ ४ | ४२. अह सव्वदव्वपरिणामभावविण्णत्तिकारणमणंतं । सासयमप्पडिवाती एगविहं केवलण्णाणं ॥ ५६ ॥ केवलणाणेणऽत्थे णाउं जे तत्थ पण्णवणजोग्गे । ते भासइतित्थयरो, वैंड्जोग तयं हेंवइ सेसं ॥ ५७ ॥ १-४. सिद्धकेवलणाणं डे० ल० शु० ॥ ५. दग्वभो ४ | दव्वभो ल० ॥ ६. तत्थ इति खं० सं० ल० शु० नास्ति ॥ ७ 'ब्वातिं जा' शु० ॥ ८. सव्वभावे खं० ॥ ९. वइजोग सुयं हवइ तेसिं इत्ययं पाठः वृतिकृद्वयां पाठान्तरत्वेन निर्दिष्टोऽस्ति । तथाहि -" भन्वे त्वेवं पठन्ति - 'वजोग सुयं हवइ तेसिं' स वाग्योगः श्रुतं भवति ' तेषां ' श्रोतॄणाम् । ” इति हारि० वृत्तौ । “भन्ये त्वेवं पठन्ति'वइजोग सुयं हवइ तेसिं' तत्रायमर्थः - ' तेषां ' श्रोतॄणां भावश्रुतकारणत्वात् स वाग्योगः श्रुतं भवति, श्रुतमिति व्यवहियते इत्यर्थः । " इति मलयगिरयः ॥ १०. भवे खं० सं० शु० ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001062
Book TitleNandisutt and Anuogaddaraim
Original Sutra AuthorDevvachak, Aryarakshit
AuthorPunyavijay, Dalsukh Malvania, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1968
Total Pages764
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, agam_nandisutra, & agam_anuyogdwar
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy