________________
३६]
नंदिसुत्ते केवलणाणं। खेत्तं जाणइ पासइ २। कालओ णं उज्जुमती जहण्णेणं पलिओवमस्स असंखेजइभागं उक्कोसेणं पि पलिओवमस्स असंखेजइभागं अतीयमणागयं वा कालं जाणइ पासइ, तं चेव विउलमती अमहियतरागं विउलतरागं विसुद्धतरागं वितिमिरतरागं जाणइ पासइ ३ । भावओ णं उज्जुमती अणंते भावे जाणइ पासइ, सव्वभावाणं अणंतभागं जाणइ पासइ, तं चेव विउलमती अब्भहियतरागं ५ विउलतरागं विसुद्धतरागं वितिमिरतरागं जाणइ पासइ ४ ।
३३. मणपज्जवणाणं पुण जणमणपरिचिंतियत्थपायडणं ।
____ माणुसखेत्तणिबद्धं गुणपञ्चइयं चरित्तवओ ॥ ५५॥ से तं मणपजवणाणं ।
[सुत्ताई ३४-४२. केवलणाणं] ३४. से किं तं केवलणाणं १ केवलणाणं दुविहं पण्णत्तं । तं जहाभवत्थकेवलणाणं च सिद्धकेवलणाणं च ।
३५. से किं तं भवत्थकेवलणाणं ? भवत्थकेवलणाणं दुविहं पण्णत्तं । तं जहा–सजोगिभवत्थकेवलणाणं च अजोगिभवत्थकेवलणाणं च ।
३६. से किं तं सजोगिभवत्थकेवलणाणं ? सजोगिभवत्थकेवलणाणं दुविहं १५ पण्णत्तं । तं जहा-पढमसमयसजोगिभवत्थकेवलणाणं च अपढमसमयसजोगिभवत्थकेवलणाणं च । अहवा चरिमसमयसजोगिभवत्थकेवलणाणं च अचरिमसमयसजोगिभवत्थकेवलणाणं च । से तं सजोगिभवत्थकेवलणाणं ।
१. खेत्तं इति जे० सं० डे० शु० नास्ति । भगवत्यामभयदेवाचार्योद्धते नन्दीपाठेऽपि नास्ति ॥ २. अत्र नन्दीचूर्णिकृता चूर्णी, श्रीहरिभद्रसूरि-मलयगिरिभ्यां स्वस्ववृत्ती, तथा श्रीजिनभद्रक्षमाश्रमणपादैविशेषावश्यके “काले भूय-भविस्से पलियासंखेज्जभागम्मि ॥ ८१३ ॥” इत्यत्र, तथा श्रीमलधारिहेमचन्द्रसूरिभिस्तट्टीकायाम् , एवं श्रीमलयगिरिभिरावश्यकवृत्तौ च मनःपर्ययज्ञानकालविचारे जघन्योत्कृष्टस्थानचिन्ता कृता न दृश्यत इति अत्रार्थे तद्विदः प्रमाणम् । विशेषावश्यकस्वोपज्ञटीकायाः कोट्याचार्यायटीकायाश्च संक्षिप्तत्वात् तत्रापि नास्त्येतद्विचार इति ॥ ३. च भगवत्यां श०८ उ० २ नन्दीपाठोद्धरणे ॥ ४. अब्भहियतरागं विउलतरागं इति पदद्वयं खं० सं० लसं० नास्ति । भगवत्यामपि नन्दीपाठोद्धरणे एतत् पदद्वयं नास्ति । ५. अत्र अब्भहियतरागं विउलतरागं वितिमिरतराग इति पदत्रयं खं० सं० भगवत्यां नन्दीसूत्रपाठोद्धरणे च नास्ति, केवलं विसुद्धतरागं इत्येकमेव पदं वर्तते । अब्भहियतरागं जाणइ ल० ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org