SearchBrowseAboutContactDonate
Page Preview
Page 311
Loading...
Download File
Download File
Page Text
________________ नंदिसुत्ते उज्जुमइयाहमणपजवणाणं। [सु० ३१उयकम्मभूमिअगब्भवक्कंतियमणुस्साणं? गोयमा! इड्रिपत्तअपमत्तसंजयसम्मदिट्ठिपजत्तगसंखेज्जवासाउयकम्मभूमिअगब्भवक्कंतियमणुस्साणं, णो अणिङ्किपत्तअपमत्तसंजयसम्मद्दिट्ठिपजत्तगसंखेज्जवासाउयकम्मभूमिअगब्भवतियमणुस्साणं मणपज्जवणाणं समुप्पज्जइ। ३१. तं च दुविहं उप्पजइ। तं जहा-उज्जुमती य विउलमती य । ३२. तं समासओ चउव्विहं पण्णत्तं। तं जहा-दैव्वओ खेत्तओ कालओ भावओ। तत्थ दव्वओ णं उज्जुमती अणंते अणंतपदेसिए खंधे जाणइ पासइ, ते चेव विउलमती अब्भहियतराए जाणइ पासइ १। खेत्तओ णं उज्जुमती अहे जाव ईमीसे रयणप्पभाए पुढवीए उवरिमहेटिल्लाइं खुड्डागपयराई, उडू जाव जोतिसस्स उवरिमंतले, तिरियं जाव अंतोमणुस्सखित्ते अड्डाइजेसु दीव-समुद्देसु " पण्णरससु कम्मभूमीसु तीसाए अकम्मभूमीसु छप्पण्णाए अंतरदीवगेसु - सण्णीणं पंचेंदियाणं पज्जत्तगाणं मणोगते भावे जाणइ पासइ, तं चेव विउलमती अड्डाइजेहिं अंगुलेहिं अब्भहियतरागं विउलतरागं विसुद्धतरागं वितिमिरतरागं १. तं च दुविहं उप्पजइ इति खं० सं० नास्ति। तं जहा-तं दुविहं-उजु ल०॥ २. उप्पज्जइ इति शु० नास्ति ॥ ३. विमलमती खं०॥ ४. दवभो । दव्वओ ल० ॥ ५. तत्थ इति खं० सं० ल० नास्ति ॥ ६. अब्भहियतराए विउलतराए विसुद्धतराए वितिमिरतराए जाणति जे० डे. मो० ल०। अब्भहियतराए विसुद्धतराए वितिमिरतराए जाणति खं० सं०। एतयोः पाठभेदयोः प्रथमः सूत्रपाठभेदः श्रीमलयगिरिपादः स्ववृत्तावादृतोऽस्ति, द्वितीयः पुनः पाठभेदो भगवता श्रीअभयदेवसूरिणा भगवत्यामष्टमशतकद्वितीयोद्देशके मनःपर्यवज्ञानविषयकसूत्रव्याख्यानावसरे जहा नंदीए [पत्र ३५६-२] इति सूत्रनिर्दिष्टनन्दिसूत्रपाठोद्धरणे तद्व्याख्याने [पत्र ३५९-२] चाहतोऽस्ति । चूर्णि-हरिभद्वृत्तिसम्मतस्तु अत्रत्यः पाठः शु० आदर्श एव उपलभ्यते ॥ ७. उज्जमती जहन्नेणं अंगुलस्स असंखेजभागं उक्कोसेणं अहे जाव मु० । नोपलभ्यते कस्मिंश्चिदप्यादर्शऽयं मु० पाठः, नापि चूर्णिकृता वृत्तिकृद्भ्यां चाऽयं पाठः स्वीकृतो व्याख्यातो वा वर्तते। अपि च-श्रीअभयदेवाचार्येणापि भगवत्यां अष्टमशतकद्वितीयोद्देशके नन्दीपाठोद्धरणे [पत्र ३६०-२] नायं पाठ उल्लिखितो व्याख्यातो वाऽस्ति। नापि विशेषावश्यकादौ तट्टीकादिषु वा मनःपर्यवज्ञानक्षेत्रवर्णनाधिकारे जघन्योत्कृष्टस्थानचिन्ता दृश्यते ॥ ८. इमीए ल० ॥ ९. उवरिमहेटिल्लेसु खुड्डागपयरेसु, उर्दु खं० सं० । उवरिमहेटिल्ले खुड्डागपयरे, उड्ढं खं० सं० विना मलयगिरिवृत्तौ च ।। १०. °तलो खं० सं० शु०॥ ११. एतचिह्नमध्यगतः पाठः खं० सं० जे. ल. नास्ति । श्रीमद्भिरभयदेवाचार्यभंगवत्यामष्टमशतकद्वितीयोद्देशके नन्दीसूत्रपाठोद्धरणे [पत्र ३५९] तथा श्रीमलयगिरिसूरिपादैः एतत्सूत्रव्याख्याने एष एव सूत्रपाठ आदृतोऽस्ति ॥ १२. इजेहिमंगु मो० मु०॥ १३. अब्भहियतरं विउलतरं विसुद्धतरं वितिमिरतरं खेत्तं इति हरिभद्र-मलयगिरिवृत्तिसम्मतः सूत्रपाठः जे० मो० मु०॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001062
Book TitleNandisutt and Anuogaddaraim
Original Sutra AuthorDevvachak, Aryarakshit
AuthorPunyavijay, Dalsukh Malvania, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1968
Total Pages764
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, agam_nandisutra, & agam_anuyogdwar
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy