SearchBrowseAboutContactDonate
Page Preview
Page 315
Loading...
Download File
Download File
Page Text
________________ नंदसुत्ते आभिणिबोहियणाणं । [ सुताई ४६-६०, आभिणिबोहियणाणं ] ४६. से किं तं आभिणिबोहियणाणं ? आभिणिबोहियणाणं दुविहं पण्णत्तं । तं जहा - सुणिस्सियं च असुयणिस्सियं च । ४७. से किं तं असुयणिस्सियं ? असुयणिस्सियं चउव्विहं पण्णत्तं । ५ तं जहा २० १० १५ २० Jain Education International [ सु० ४६ उप्पत्तिया १ वेर्णइया २ कम्मया ३ पारिणामिया ४ | बुद्धी चव्विा वुत्ता पंचमा नोवल भैइ ॥ ५८ ॥ पुव्वं अदिट्ठमसुयमवेइयतक्खणविसुद्धगहियत्था । अव्वाहयफलजोगा बुद्धी उप्पत्तिया णाम ॥ ५९ ॥ भैरहसिल १ पर्णिय २ रुक्खे ३ खुड्डग ४ पड ५ सरड ६ काय ७ उच्चारे ८ । गय ९ घयण १० गोल ११ खंभे १२ खुड्डग १३ मग्गित्थि १४-१५ पैति १६ पुत्ते १७ ॥ ६० ॥ भरहसिल १ मिंढ २ कुक्कुड ३ वालुय ४ हत्थी ५ य अगड ६ वणसंडे ७ । पायस ८ अइया ९ पत्ते १० खाडहिला ११ पंच पियरो १२ य ॥ ६१ ॥ महसित्थ १८ मुद्दियंके १९-२० य णाणए २१ भिक्खु २२ चेडगणिहाणे २३ । सिक्खा २४ य अत्थसत्थे २५ इच्छा य महं २६ सतसहस्से २७ ॥ ६२ ॥ १ । १. वेणयिया खं० शु० । वेणतिया सं० ॥ २. उभई जे०डे० । 'भए मो० शु० | "भति सं० ॥ ३. ६०-६ १ गाथे खं० शु० डे० ल० प्रतिषु पूर्वापरव्यत्यासेन वर्तेते ॥ ४. गंडग खं० ॥ ५. पय ल० ॥ ६. कुक्कुड ३ तिल ४ वालुय ५ हत्थि ६ भगड ७ इतिरूपः सूत्रपाठः सर्वास्वपि सूत्रप्रतिषूपलभ्यते । आवश्यक निर्युक्तत्यादावपीत्थम्भूत एव पाठ उपलभ्यते, तथैव च तत्र सर्वैरपि चूर्णि-वृत्तिकृदादिभिः व्याख्यातोऽस्ति । किञ्चानन्दी सूत्रचूर्ण्यादावव्याख्यानाद् मलयगिरिपादवृत्त्यनुसारी आहतोऽस्ति ॥ ७ पायस ८ पत्ते ९ अइया १० इति पाठानुसारेण मलयगिरिणा व्याख्यातमस्ति, न चोपलभ्यतेऽयं पाठः कुत्राप्यादर्शे ॥ ८. २० पणए २१ भिक्खू २२ य चेडग पु० ॥ पाठ For Private & Personal Use Only www.jainelibrary.org
SR No.001062
Book TitleNandisutt and Anuogaddaraim
Original Sutra AuthorDevvachak, Aryarakshit
AuthorPunyavijay, Dalsukh Malvania, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1968
Total Pages764
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, agam_nandisutra, & agam_anuyogdwar
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy