________________
अनुयोगद्वाराणां विषयानुक्रमः
सूत्राङ्क:
४४१.
१७७
2
विषयः
पृष्ठा ४४०.
अनुमानज्ञानगुणस्य पूर्ववत् शेषवद् दृष्टसाधर्म्यवदिति भेदब्रयम्
१७४ पूर्ववदनुमानज्ञानगुणस्य सोदाहरणं व्याख्यानम्
१७४ ४४२ - ४७. कार्येण कारणेन गुणेन अवयवेन आश्रयेणेति पञ्चप्रकारैः
शेषवदनुमानज्ञानगुणस्य सोदाहरणं निरूपणम् ४४८-५७. दृष्टसाधर्म्यवदनुमानज्ञानगुणनिरूपणम्
१७५-७७ ४४१. दृष्टसाधर्म्यवदनुमानस्य सामान्यदृष्ट-विशेषदृष्टेतिभेदद्वयम्
सामान्यदृष्टदृष्टसाधर्म्यवदनुमानस्य स्वरूपम् ४५० -५३. अतीतकालादिकालत्रिकग्रहणभेदेन विशेषदृष्टदृष्टसाधर्म्य
वदनुमानस्य सोदाहरणं निरूपणम् ४५४ - ५७. प्रकारान्तरेण विपर्यस्तातीतकालादिकालत्रिकग्रहणभेदेन
विशेषदृष्टदृष्टसाधर्म्यवदनुमानस्य सोदाहरणं निरूपणम् १७६ ४५८-६६. औपम्यज्ञानगुणप्रमाणम्
१७७-७८ ४५८. औपम्यस्य साधोपनीत-वैधोपनीतेतिभेदद्वयम् ४५९ - ६२. किञ्चित्साधर्म्य-पादसाधर्म्य-सर्वसाधर्म्यभेदैः साधोपनी
तौपम्यस्य निरूपणम् ४६३ - ६६. किञ्चिद्वैधर्म्य-पादवैधर्म्य-सर्ववैधर्म्यभेदैः वैधोपनीतस्यौप
म्यस्य निरूपणम् ४६७-७०. भागमज्ञानगुणप्रमाणम् ४६७-६'. लौकिक-लोकोत्तरिकभेदाभ्यां आगमज्ञानगुणस्य निरूपणम् ४७०. सूत्रागम-अर्थागम-तदुभयागमभेदैः भात्मागम-अनन्तरागमपरम्परागमभेदैश्च आगमज्ञानगुणस्य निरूपणम्
१७९ ४७१. दर्शनगुणप्रमाणनिरूपणम्
१७९ ४७२. सामायिकादिचारित्रभेदैः चारित्रगुणप्रमाणनिरूपणम्
१७९ ४७३-७६. नयप्रमाणम्
१८०-८३ ४७३. नयप्रमाणनिरूपणे प्रस्थक-वसति-प्रदेशदृष्टान्ताः ४७४. प्रस्थकदृष्टान्तेन नयप्रमाणनिरूपणम्
१८० ४७५. वसतिदृष्टान्तेन नयप्रमाणनिरूपणम्
१८१ प्रदेशदृष्टान्तेन नयप्रमाणनिरूपणम्
१८२ ४७७-५२०. सङ्ख्याप्रमाणम्
१८३ - ९१ सङ्ख्याप्रमाणस्य नाम-स्थापना-द्रव्य-औपम्यादिभेदैरष्टौ भेदाः १८३ ४७८-८०. नामसङ्ख्या स्थापनासङ्ख्या तयोः प्रतिविशेषश्च
१८४ ४८१-९१. द्रव्यसङ्ख्या
१८४-८५ ४८१. आगमतो नोआगमतश्चेति द्रव्यसङ्ख्याद्वैविध्यम्
१८४ ४८२ - ४३. आगमतो द्रव्यसङ्ख्याया निरूपणम्
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org