SearchBrowseAboutContactDonate
Page Preview
Page 294
Loading...
Download File
Download File
Page Text
________________ भनुयोगद्वाराणां विषयानुक्रमः २१ विषयः पृष्ठाङ्क: ५८४-९१. नोमागमतो द्रव्यसङ्ख्याया निरूपणम् १८५ ४८७-९१ सूत्रेषु 'शङ्ख'शब्दमाश्रित्य ज्ञशरीर भव्यशरीरव्यतिरिक्तस्य व्याख्यानम् ४९२. औपम्यसङ्ख्यायाः-औपम्यज्ञानस्य सत् सता उपमीयते । सद् असता उपमीयते २ असत् सता उपमीयते ३ असद् असता उपमीयते ४ इति भेदचतुष्टयम् १८६ ४९३ - १५, कालिकश्रुतपरिमाण-दृष्टिवादश्रुतपरिमाणभेदाभ्यां परिमाणसङ्ख्याया निरूपणम् १८७ ४९६. ज्ञानसङ्ख्यानिरूपणम् ४९७-५१९. गणनासङ्ख्यानिरूपणम् १८७-९१ ४९७ -५०६. सङ्ख्यात-असङ्ख्यात-अनन्तभेदैः तत्प्रभेदैश्च गणनासङ्ख्यानिरूपणम् १८७-८८ ५०७-८. जघन्य-मध्यम-उत्कृष्टसङ्ख्यातस्य निरूपणम् ५०९-१०. जघन्य-मध्यम-उत्कृष्टपरित्तासङ्ख्यातस्य निरूपणम् ५११-१२. जघन्य-मध्यम-उस्कृष्टयुक्तासङ्ख्यातस्य निरूपणम् ५१३-१४. जघन्य मध्यम-उत्कृष्टासङ्ख्यातासङ्ख्यातस्य निरूपणम् १९० ५१५-१६. जघन्य-मध्यम-उत्कृष्टपरित्तानन्तसङ्ख्याया निरूपणम् ५१७-१८. जघन्य-मध्यम-उत्कृष्टयुक्तानन्तसङ्ख्याया निरूपणम् १९०-९१ ५१९. जघन्य-अजघन्यानुत्कृष्टानन्तानन्तकसङ्ख्याया निरूपणम् १९१ ५२०. भावसङ्खयाप्रमाणम् १९१ ५२५. ५२१-२५ उपक्रमानुयोगबारे चतुर्थ वक्तव्यताख्यं प्रतिद्वारम् १९१-९२ ५२१ - २४. स्वसमयवक्तव्यता-परसमयवक्तव्यता-स्वसमयपरसमयवक्तव्यतानां स्वरूपम् । १९१-९२ नयापेक्षया स्वसमयवक्तव्यतादीनां विभजनम् १९२ ५२४ उपक्रमानुयोगद्वारे पंचमं अर्थाधिकाराख्यं प्रतिद्वारम् १९२ ५१७-३ उपक्रमानुयोगबारे षष्ठं समवताराख्यं प्रतिहारम् १९३-१९५ ५२७. नाम-स्थापनादिभेदैः षड्विधसमवतारनिरूपणम् ५२८. नाम-स्थापनासमवतारी १९३ ५२९-३०. आगमतो नोआगमतश्च द्रव्यसमवतारस्य निरूपणम् ५३१-३३. क्षेत्रसमवतार-कालसमवतार-भावसमवतारनिरूपणम् १९३-९४ ५३४-६०० द्वितीयं निक्षेपानुयोगद्वारम् १९५-२०३ ५३४. ओघनिष्पञ्च-नामनिष्पन-सूत्रालापकनिष्पन्नभेदैः निक्षेपस्य निरूपणम् Jain Education International For Private & Personal Use Only www.jainelibrary.org www.jainelib
SR No.001062
Book TitleNandisutt and Anuogaddaraim
Original Sutra AuthorDevvachak, Aryarakshit
AuthorPunyavijay, Dalsukh Malvania, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1968
Total Pages764
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, agam_nandisutra, & agam_anuyogdwar
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy