SearchBrowseAboutContactDonate
Page Preview
Page 292
Loading...
Download File
Download File
Page Text
________________ सूत्रायः अनुयोगद्वाराणां विषयानुक्रमः विषयः पृष्ठाङ्कः ३७२ - ७३. व्यावहारिकोद्धारपल्योपम-सागरोपमयोः स्वरूपं तत्प्रयो जनं च ७६. सूक्ष्मोद्धारपल्योपम-सागरीपमयोः स्वरूपं द्वीप-समुद्र सङ्ख्याप्रमाणसङ्ख्यानं तत्प्रयोजनं च ८१. सूक्ष्म-व्यावहारिकभेदाभ्यां अद्वापल्योपम-सागरोपमयोनिरूपणम् १५१-५२ ३८२-९१. चतुर्विंशतिजीवदण्डकेषु जघन्योत्कृष्टाऽऽयुःस्थितिनिरूपण द्वारेणाद्धापल्योपम-सागरोपमनिरूपणप्रयोजनकथनम् १५२-६२ ३१२-४२६.क्षेत्रपल्योपम-सागरोपमयोः स्वरूपम् १६२-७२ ३५२-९३. क्षेत्रपल्योपमस्य सूक्ष्म व्यावहारिकं चेति भेदद्वयम् ३९४-९५. व्यावहारिकक्षेत्रपल्योपम-सागरोपमयोः स्वरूपं तत्प्रयोजनं च १६२ ३९६ - ९८. सूक्ष्मक्षेत्रपल्योपम-सागरोपमयोः स्वरूपं तत्प्रयोजनं च ५६२-६३ ३९९. जीवाजीवभेदाभ्यां द्रव्याणां द्वैविध्यम् १६३ ४००-३. रूप्यरूपिभेदाभ्यामजीवद्रव्याणां सङ्ख्याप्रमाणस्य निरूपणम् १६४ ४०४. जीवद्रव्यस्य सङ्ख्याप्रमाणनिरूपणम् १६४ ४०५. औदारिक-वैक्रियादिशरीरपञ्चकनिरूपणम् ४०६ - १२. चतुर्विंशतिदण्डकेषु शरीरनिरूपणम् । १६५-६६ ४१३ - १७. समग्रलोकवर्तिनां बद्ध-मुक्तौदारिकादिपञ्चशरीराणां द्रव्य- . क्षेत्र-कालैः सङ्ख्याप्रमाणनिरूपणम् १६६-६७ ४१८ - २६. चतुर्विंशतिदण्डकेषु बद्ध-मुक्तौदारिकादिपञ्चशरीराणां द्रव्यक्षेत्र-कालैः सङ्ख्यानिरूपणम् १६७-७२ ४२७-५२०. भावप्रमाणम् १७२-९१ ४२७. गुणप्रमाणं नयप्रमाणं सङ्ख्याप्रमाणं चेति भावप्रमाणस्य भेदत्रयम् १७२ ४२८-७२. गुणप्रमाणम् १७३-८० ४२८. जीवगुणप्रमाणं अजीवगुणप्रमाणं चेति गुणप्रमाणस्य भेदद्वयम् १७३ ४२९ - ३४. वर्ण-गन्ध-रस-स्पर्श-संस्थानगुणैः तदुत्तरभेदैश्च अजीवगुणप्रमाणनिरूपणम् १७३-८० ४३५-७२. जीवगुणप्रमाणम् ४३५. जीवगुणप्रमाणस्य ज्ञानगुणप्रमाणादिभेदत्रयम् १७३ ४३६-७०. ज्ञानगुणप्रमाणम् १७३-७९ ४३६. ज्ञानगुणप्रमाणरय प्रत्यक्षं अनुमानं औपम्यं आगमश्चेति भेदचतुष्टयम् १७३ ४३७-३९. प्रत्यक्षज्ञानगुणप्रमाणस्य इन्द्रियप्रत्यक्ष-नोइन्द्रियप्रत्यक्षभेदाभ्यां निरूपणम् १७३-७४ ४४०-५७. अनुमानज्ञानगुणप्रमाणम् Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001062
Book TitleNandisutt and Anuogaddaraim
Original Sutra AuthorDevvachak, Aryarakshit
AuthorPunyavijay, Dalsukh Malvania, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1968
Total Pages764
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, agam_nandisutra, & agam_anuyogdwar
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy