SearchBrowseAboutContactDonate
Page Preview
Page 291
Loading...
Download File
Download File
Page Text
________________ m m अनुयोगद्वाराणां विषयानुक्रमः विषयः पृष्ठाङ्क: ३३२. अङ्गुल-वितस्ति-रनि-धनुरादिभेदैविभागनिष्पन्नक्षेत्रप्रमाणस्य निरूपणम् १३५ ३३३. आत्माङ्गुल-उत्सेधाङ्गुल-प्रमाणाङ्गुलभेदैः अङ्गुलस्य निरूपणम् १३५ ३३४. आत्माङ्गुलस्य स्वरूपम् १३६ उत्तम-मध्यम-जघन्यपुरुषाणां आत्माङ्गुलेन लक्षण-देह प्रमाणयोर्निरूपणम् ३३५-३६. आत्माङ्गुलेन पाद-वितस्ति-रल्यादीनां प्रमाणं तत्प्रयोजनं च १३६ - ३७ ३३७ - ३८. सूची-प्रतर-धनाङ्गुलभेदैरङ्गुलस्य त्रैविध्यम् ३३९. . उत्सेधाङ्गुलनिरूपणम् परमाणु-त्रसरेणु-रथरेणु-वालाग्र-लिक्षा-यूका-यवानां उत्तरो त्तरमष्टाष्टगणैरुत्सेधाङ्गलनिष्पत्तेर्निरूपणम ३४० - ४१. सूक्ष्मो व्यावहारिकश्चेति परमाणोद्वैविध्यम् १३७ ३४२-४३. व्यावहारिकपरमाणोर्व्याख्यानं तत्स्वरूपं च १३७-३८ ३४४ - ४६. उच्छ्लक्ष्णश्लक्षिणका-श्लक्ष्णश्लक्ष्णिका-ऊर्ध्वरेणु-त्रसरेणु-र __ थरेण्वादिक्रमेण पाद-वितस्ति-हस्त-कुक्षि-धनुः-गव्यूतादि. प्रमाणानां निरूपणं तव्ययोजनं च १३८-३९ ३४७-५५. चतुर्विंशतिदण्डकानाश्रित्य शरीरावगाहनानिरूपणम् १३९ - ४५ ३५६ - ५७. उत्सेधाङ्गुलस्य सूच्यङ्गुल-प्रतरागुल-घनाङ्गुलेतिभेदत्रयम् तदल्पबहुत्वं च १४५ ३५८- ६०. प्रमाणाङ्गुलनिरूपणं तत्प्रयोजनं च १४६ ३६१ - ६२. प्रमाणाङ्गुलस्य श्रेण्यङ्गुल-प्रतराङ्गुल-घनाङ्गुलभेदैनिरूपणं तदल्पबहुत्वं च १४६ ३६३-४२६. कालप्रमाणनिरूपणम् १४७-७२ ३६३. कालप्रमाणस्य प्रदेशनिष्पन्न विभागनिष्पन्नं चेति भेदद्वयम १४७ ३६४. प्रदेशनिष्पनकालप्रमाणस्य निरूपणम् १४७ ३६५ - ४२६. विभागनिष्पन्नकालप्रमाणस्य निरूपणम् १४७-७२ समय-आवलिका-मुहूर्त-दिवसादिभेदैः विभागनिष्पन्नकालप्रमाणस्य निरूपणम् समयस्य प्ररूपणा आवलिका-उच्छास-निःश्वास-प्राण-स्तोक-लव-मुहूर्त-अहोरात्र पक्ष-ऋतु-अयन-संवत्सराद्यारभ्य पूर्वाङ्ग-पूर्व-त्रुटिताङ्ग त्रुटितादिशीर्षप्रहेलिकान्तकालविभागानां निरूपणम् १४८-४९ ३६८-४२६. भोपमिककालप्रमाणनिरूपणम् १५०-७२ ३६८. पल्योपमं सागरोपमं चेति औपमिककालप्रमाणस्य द्वैविध्यम् १५० पल्योपमकालस्य उद्धारपल्योपम-अद्वापल्योपम-क्षेत्रपल्यो पमेतिविभागत्रयनिरूपणम् ३७०-७१. सूक्ष्मं व्यावहारिकं चेति उद्वारपल्योपमस्य भेदद्वयम् १५० १४७ १४७ १५० Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001062
Book TitleNandisutt and Anuogaddaraim
Original Sutra AuthorDevvachak, Aryarakshit
AuthorPunyavijay, Dalsukh Malvania, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1968
Total Pages764
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, agam_nandisutra, & agam_anuyogdwar
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy