SearchBrowseAboutContactDonate
Page Preview
Page 288
Loading...
Download File
Download File
Page Text
________________ ५ १०५ १०५ अनुयोगद्वाराणां विषयानुक्रमः विषयः पृष्ठाक २०९. एकनामव्याख्यानम् २१०-१६.द्विनामव्याख्यानम् . ९०१ २१०-१२. एकाक्षरिकनाम-अनेकाक्षरिकनामभेदभिन्नस्य द्विनाम्नोऽनेक विधोदाहरणपूर्वक व्याख्यानम् २१३-१५. प्रकारान्तरेण जीवनाम-अजीवनामभेदभिन्नस्य द्विना म्नोऽनेकविधोदाहरणपूर्वकं व्याख्यानम् पुनश्च अविशेषित-विशेषितभेदभिन्नस्य द्विनाम्नोऽविशेषितविशेषितद्रव्य-जीवद्रव्य-अजीवद्रव्य-चतुर्विंशतिजीवदण्डकधर्मास्तिकायाद्यजीवद्रव्याण्याश्रित्य निरूपणम् १०१-५ २१७-२६. विनामव्याख्यानम् १०५-७ २१७. त्रिनाम्नो द्रव्य-गुण-पर्यायेतिभेदत्रयकथनम् २१८. धर्मास्तिकायादिव्याण्याश्रित्य द्रव्यनाम्नो व्याख्यानम् १०५ २१९ - २५. वर्ण-गन्ध-रस-स्पर्शगुणैः तदुत्तरभेदैश्च गुणनाम्नो व्याख्यानम् १०५-७ २२६. प्रकारान्तरेण स्त्री-पुरुष-नपुंसकभेदैः निनाम्नो निरूपणम् २२७ -३१. आगमतो लोपतः प्रकृतितो विकारतश्चेति चतुर्विधव्याकर णनियमजन्यभेदैः सोदाहरणं चतुर्नाम्नो निरूपणम् १०७-८ २३२. नामिक-नैपातिक-आख्यातिकादिपञ्चविधव्याकरणनियमजन्यभेदैः सोदाहरणं पञ्चनाम्नो व्याख्यानम् १०० २३३ -५९. षड्नामव्याख्यानम् २३३. औदयिक औपशमिक-क्षायिक-क्षायोपशमिक-पारिणामिक सानिपातिकभावभेदैः षड्नाम्नो निरूपणम् २३४ -३८. औदायिकभावस्य उदय-उदयनिष्पन्न-जीवोदयनिष्पन्नादिभेद-प्रभेदैनिरूपणम् १०८-९ २३९ - ४१. उपशम-उपशमनिष्पन्नभेदाभ्यां तत्प्रभेदैश्च औपशमिक भावस्य निरूपणम् २४२-४४. क्षय-क्षयनिष्पन्नभेदाभ्यां तमभेदैश्च क्षायिकभावनिरूपणम् १०९ - १० २४५-४७. क्षयोपशम-क्षयोपशमनिष्पन्नाभ्यां भेदाभ्यां तत्प्रभेदैश्व क्षायोपशमिकभावस्य व्याख्यानम् २४८-५०. सादिपरिणामिक-अनादिपारिणामिकभेदाभ्यां पारिणामिकभावस्य व्याख्यानम् १११-१२ २५१-५९. औदायिक-औपशमिक-क्षायिक-क्षायोपशमिक-पारिणामिक भावानां द्विसंयोगिक-त्रिसंयोगिक-चतुःसंयोगिक-पञ्चसंयो गिकभङ्गक-तत्स्वरूपावेदनेन सानिपातिकभावनिरूपणम् ११२-१६ २६० [१-१२] सप्तस्वरमण्डलात्मकस्य सप्तनाम्नो निरूपणम् ११६-२१ [१] गा. २५. षड्जादिसप्तस्वरनामानि [२] गा. २६-२७. षड्जादिस्वराणां स्थानानि ११६-१७ [३] गा. २८-२९. जीवनिश्रितसप्तस्वराणां निरूपणम् ११७ १०८ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001062
Book TitleNandisutt and Anuogaddaraim
Original Sutra AuthorDevvachak, Aryarakshit
AuthorPunyavijay, Dalsukh Malvania, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1968
Total Pages764
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, agam_nandisutra, & agam_anuyogdwar
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy