SearchBrowseAboutContactDonate
Page Preview
Page 287
Loading...
Download File
Download File
Page Text
________________ १८३. भनुयोगद्वाराणां विषयानुक्रमः विषयः १६०-७५. औपनिधिक्याः क्षेत्रानुपूर्व्या अधोलोक-तिर्यग्लोकोर्ध्व लोकक्षेत्रापेक्षया पूर्वानुपूर्व्यादिभेदेन व्याख्यानम् ९१-९३ १७६-७९. प्रकारान्तरेण औपनिधिक्याः क्षेत्रानुपूर्ध्या व्याख्यानम् १८०. औपनिधिक्यनोपनिधिकी चेति कालानुपूर्व्या द्वैविध्यम् औपनिधिकी कालानुपूर्वी अग्रे वक्ष्यते १८२. अनौपनिधिक्याः कालानुपूर्ध्या नैगम-व्यवहारापेक्षया सम हापेक्षया चेति व्याख्यानभेदद्वयम् नैगम-व्यवहारापेक्षयाऽनौपनिधिक्याः कालानुपूर्ध्या व्याख्यानस्य अर्थपदप्ररूपणता १ भङ्गसमुत्कीर्तनता २ भङ्गोपदर्शनता ३ समवतारः ४ अनुगमश्चेति पञ्च प्रकाराः १८४ - ८७. नैगम-व्यवहारापेक्षयाऽनौपनिधिक्याः कालानुपूर्व्या अर्थपद प्ररूपणतया भङ्गसमुत्कीर्तनतया च व्याख्यानं तत्प्रयोजनं च १८८-८९. नैगम-व्यवहारापेक्षयाऽनौपनिधिक्याः कालानुपूर्व्याः भङ्गोपदर्शनतया समवतारद्वारेण च व्याख्यानं तत्प्रयोजनं च ९४ - १९०-९८. नैगम-व्यवहारापेक्षयाऽनौपनिधिक्याः कालानुपूर्व्याः सत्पदप्ररूपणादिभिर्नवभिरनुगमद्वारैर्व्याख्यानम् १९९-२००. समहनयापेक्षयाऽनौपनिधिक्याः कालानुपूर्व्याः सङ्ग्रहा पेक्षया क्षेत्रानुपूर्व्या अतिदेशेन व्याख्यानम् २०१-२. औपनिधिक्याः कालानुपूर्व्याः स्थितिकालमाश्रित्य समयाss वलिकादिकालमाश्रित्य च पूर्वानुपूादिभेदैर्व्याख्यानम् २०२ [२] सूत्रे समय-आवलिकादितः प्रारभ्य शीर्षप्रहेलिका-पल्योपम-सागरोपम-उत्सर्पिणीप्रभृतिकालनाम्नां निरूपणम् चतुर्विंशतिजिननामान्याश्रित्य उत्कीर्तनानुपूर्व्याः पूर्वानुपूर्व्यादिभेदैर्व्याख्यानम् ९८-९९ २०४. एक दश शतमित्यादिसंख्यामाश्रित्य गणनानुपूाः पूर्वानुपूर्व्यादिभेदैर्व्याख्यानम् । २०५. समचतुरस्रादिसंस्थानान्याश्रित्य संस्थानानुपूर्व्याः पूर्वानुपूर्व्यादिभेदैर्व्याख्यानम् __९९-१०० २०६. इच्छाकारादिदशविधसामाचारीमाश्रित्य सामाचार्यानुपूर्व्याः पूर्वानुपूर्व्यादिभेदैर्व्याख्यानम् औदयिकादिषड्भावानाश्रित्य भावानुपूर्व्याः पूर्वानुपूर्व्यादिभेदैर्व्याख्यानम् २०३. १०० २०८-३१२. उपक्रमानुयोगद्वारे द्वितीयं नामाख्यं प्रतिद्वारम् १०१-३२ २०८. नामद्वारे एकनाम-द्विनामादित भारभ्य दशनामपर्यन्ताः दश भेदाः १०१ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001062
Book TitleNandisutt and Anuogaddaraim
Original Sutra AuthorDevvachak, Aryarakshit
AuthorPunyavijay, Dalsukh Malvania, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1968
Total Pages764
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, agam_nandisutra, & agam_anuyogdwar
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy