SearchBrowseAboutContactDonate
Page Preview
Page 286
Loading...
Download File
Download File
Page Text
________________ सूत्रातः पृष्ठाङ्कः अनुयोगद्वाराणां विषयानुक्रमः विषयः १०३. नैगम-व्यवहारापेक्षयाऽनौपनिधिक्या द्रव्यानुपूा भनो पदर्शनतया व्याख्यानम् १०४. नैगम-व्यवहारापेक्षयाऽनोपनिधिक्या द्रव्यानुपूर्व्याः समव तारद्वारेण निरूपणम् १०५- १४. नैगम-व्यवहारापेक्षयाऽनौपनिधिक्या द्रव्यानुपूर्व्याः सत्पद प्ररूपणादिभिनवभिरनुगमद्वारैर्व्याख्यानम् १९५. सङ्घहनयापेक्षयाऽनौपनिधिक्या द्रव्यानुपूर्ध्या व्याख्यानस्य अर्थपदप्ररूपणतादयः पञ्च प्रकाराः ११६ - १७. सङ्ग्रहनयापेक्षयाऽनौपनिधिक्या द्रव्यानुपूर्ध्या अर्थपद प्ररूपणतया व्याख्यानं तायोजनं च ११८- १९. सङ्ग्रहनयापेक्षयाऽनौपनिधिक्या द्रव्यानुपूर्व्या भङ्गसमुत्की नितया व्याख्यानं तव्ययोजनं च। १२०. सङ्ग्रहनयापेक्षयाऽनौपनिधिक्या द्रव्यानुपूर्ध्या भङ्गोपदर्श नतया निरूपणं तत्प्रयोजनं च १२१. समहनयापेक्षयाऽनौपनिधिक्या द्रव्यानुपूर्व्याः समवतार द्वारेण निरूपणम् १२२-३०. सङ्ग्रहनयापेक्षयाऽनौपनिधिक्या द्रव्यानुपूर्व्याः सत्पदप्ररूप ___णादिभिर्नवभिरनुगमद्वारैर्व्याख्यानम् १३१-३४. औपनिधिक्या द्रव्यानुपूर्व्या पूर्वानुपूर्वी पश्चानुपूर्वी अनानु पूर्वीति भेदनयं तद्वयाख्यानं च १३५ - १३८. प्रकारान्तरेण औपनिधिक्या द्रव्यानुपूर्व्याः पूर्वानुपूर्व्यादि भेदत्रयं तद्वयाख्यानं च १३९. औपनिधिक्यनोपनिधिकीभेदेन क्षेत्रानुपूर्व्या द्वैविध्यम् १४.. औपनिधिकी क्षेत्रानुपूर्वी स्थाप्या १४१. अनौपनिधिक्याः क्षेत्रानुपूर्ध्या नैगम-व्यवहारापेक्षया सम हापेक्षया चेति व्याख्यानभेदद्वयम् . १४२. नैगम-व्यवहारापेक्षया अनौपनिधिक्याः क्षेत्रानुपूर्व्याः व्याख्यानस्य अर्थपदप्ररूपणता भङ्गसमुत्कीर्तनता २ भङ्गो पदर्शनता ३ समवतारः ४ अनुगमश्चेति पञ्च प्रकाराः १४३ - ४६. नैगम-व्यवहारापेक्षयाऽनौपनिधिक्याः क्षेत्रानुपूर्ध्या अर्थपद प्ररूपणतया भङ्गसमुत्कीर्तनतया च व्याख्यानं तत्प्रयोजनं च १४७ - ४८ नैगम-व्यवहारापेक्षयाऽनौपनिधिक्याः क्षेत्रानुपूर्व्या भङ्गोप दर्शनतया समवतारद्वारेण च व्याख्यानम् १४९-५८. नैगम-व्यवहारापेक्षयाऽनौपनिधिक्याः क्षेत्रानुपूर्व्याः सत्पद प्ररूपणादिभिर्नवमिरनुगमद्वारैर्व्याख्यानम् १५९. सङ्ग्रहनयापेक्षयाऽनौपनिधिक्याः क्षेत्रानुपूर्ध्या व्याख्यानं द्रव्यानुपूर्वीवदित्यतिदेशः ८७-१० Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001062
Book TitleNandisutt and Anuogaddaraim
Original Sutra AuthorDevvachak, Aryarakshit
AuthorPunyavijay, Dalsukh Malvania, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1968
Total Pages764
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, agam_nandisutra, & agam_anuyogdwar
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy