SearchBrowseAboutContactDonate
Page Preview
Page 285
Loading...
Download File
Download File
Page Text
________________ सूत्राङ्क: पृष्ठाङ्कः ७४ ७५ . ७६-९१ ७२-७४ अनुयोगहाराणां विषयानुक्रमः विषयः आवश्यकश्रुतस्य षण्णामध्ययनानां नामानि अनुयोगस्य उपक्रमादीनां चतुर्णा द्वाराणां नामानि प्रथममुपक्रमानुयोगद्वारम् ७६. उपक्रमस्य नामोपक्रम-स्थापनोपक्रमादयः षड् निक्षेपाः ७७. नामोपक्रम-स्थापनोपक्रमौ ७८-८४. आगमतो नोआगमतश्चेति द्रव्योपक्रमस्य द्वैविध्यम् नोआगमतोज्ञशरीरादिद्रव्योपक्रमभेदत्रयान्तर्गतस्य ज्ञशरीरभन्यशरीरव्यतिरिक्तद्रव्योपक्रमस्य सचित्तादिभेदत्रयं तत्स्वरूपनिरूपणं च ८५-८६. क्षेत्रोपक्रम-कालोपक्रमयोः स्वरूपम् आगमतो नोआगमतश्चेति भावोपक्रमस्य द्वौ भेदी आगमतोभावोपक्रमस्य स्वरूपम् ८९-९१. नोभागमतोभावोपक्रमस्य प्रशस्ताप्रशस्तभेदाभ्यां द्वैविध्यम् , तत्स्वरूपाख्यानं च ७३-७४ ट ८८. ७४ ७५-१९५ ९२-५३३ प्रकारान्तरेण प्रथमस्योपक्रमानुयोगद्वारस्य निरूपणम् उपक्रमानुयोगद्वारस्य आनुपूर्वी-नामादीनि षट् प्रतिद्वाराणि ९२. ७५ ७५ ९३-२०७ उपक्रमानुयोगबारे प्रथममानुपूर्व्याख्यं प्रतिद्वारम् । ७५-१०० आनुपूर्व्या नामानुपूर्वी-स्थापनानुपूर्वीप्रभृतयो दश निक्षेपाः नामानुपूर्वी स्थापनानुपूर्वी च आगमतो-नोआगमतश्चेतिद्रव्यानुपूर्वीभेदद्वयान्तर्गतनोआगमतोद्रव्यानुपूर्वीभेदत्रयान्तर्गताया ज्ञशरीरभव्यशरीरव्यतिरिक्तद्रव्यानुपूर्व्या औपनिधिकी अनौपनिधिकी चेति भेदद्वयम् औपनिधिकी द्रव्यानुपूर्वी स्थाप्या-तत्स्वरूपमने वक्ष्यते अनौपनिधिक्या द्रव्यानुपूर्ध्या नैगमव्यवहारनयापेक्षया सङ्कहनयापेक्षया चेति व्याख्यानभेदद्वयम् नैगम-व्यवहारापेक्षया अनौपनिधिक्या द्रव्यानुपूर्ध्या व्याख्यानस्य अर्थपदप्ररूपणता १ भङ्गसमुरकीत्तनता २ भङ्गोपदर्शनता ३ समवतारः ४ अनुगमश्चेति ५ पञ्च प्रकाराः ९९-१००. नैगम-व्यवहारापेक्षयाऽनौपनिधिक्या द्रव्यानुपूर्ध्या अर्थपद प्ररूपणतया व्याख्यानं तत्प्रयोजनं च १०१-२. नैगम-व्यवहारापेक्षयाऽनौपनिधिक्या द्रव्यानुपूर्ध्या भङ्गसमुत्कीर्तनतया व्याख्यानं तत्प्रयोजनं च । ७६-७७ ७५ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001062
Book TitleNandisutt and Anuogaddaraim
Original Sutra AuthorDevvachak, Aryarakshit
AuthorPunyavijay, Dalsukh Malvania, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1968
Total Pages764
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, agam_nandisutra, & agam_anuyogdwar
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy