SearchBrowseAboutContactDonate
Page Preview
Page 284
Loading...
Download File
Download File
Page Text
________________ सूत्राङ्गः विषयः ३० - ५१ श्रुतस्य निक्षेपाः ५२ - ७२ ७३ Jain Education International ३०. ३१ - ३३. ३४. ३५. ३६. ३७. ३८. ३९. ४०-४५. ४६. ४७. ४८. ४९. ५०. ५१. अनुयोगद्वाराणां विषयानुक्रमः श्रुतपदस्य नामादयश्चत्वारो निक्षेपाः नामश्रत-स्थापनाश्रुतयोर्व्याख्यानं तत्प्रतिविशेषश्च भागमतो नोआगमतश्चेति द्रव्यश्रुतस्य द्वैविध्यम् भागमतोद्रव्यश्रुतस्य निरूपणम् नोआगमतोद्रव्यश्रुतस्य ज्ञशरीरादयस्त्रयो भेदाः शशरीरद्रव्यश्रुतस्य स्वरूपम् भव्यशरीरद्रव्यश्रुतस्य स्वरूपम् ज्ञशरीरभव्यशरीरव्यतिरिक्तद्रव्यश्रुतस्य स्वरूपम् 'सुय सुत्त०' इति सू. ५१ गा. ४ गतश्रुतपदैकार्थिकशब्दान्तर्गत 'सूत्र' शब्दस्य तन्तुसूत्रार्थानुसरणेनाण्डजादिपञ्चभेदानां तत्प्रभेदानां व व्यावर्णनम् आगमतो नोआगमतश्चेति भावश्रुतस्य द्वैविध्यम् ७२. आगमतो भावश्रुतस्य स्वरूपम् आगमतो भावश्रुतस्य लौकिकं लोकोत्तरिकं चेति भेदद्वयम् नोआगमतोलौकिकभावश्रुतस्य निरूपणम् - भारत - रामायणादिजैनेतरशास्त्रनाम्नां कथनम् नोभागमतोलोकोत्तरिकभावश्रुतनिरूपणम् - द्वादशाङ्गरूप जिनागमनामानि गा. ४ श्रुतस्यैकार्थिकाः शब्दाः स्कन्धपदस्य निक्षेपाः ५२. ५६. स्कन्धस्य नामस्कन्धादयश्वत्वारो निक्षेपाः ५३ - ५५. नामस्कन्ध-स्थापनास्कन्धयोः स्वरूपं तत्प्रतिविशेषश्च आगमतो नोआगमतश्चेति द्रव्यस्कन्धस्य द्वैविध्यम् सप्तनयानाश्रित्य आगमतोद्रव्यस्कन्धस्य निरूपणम् नोभागमतोद्रव्यस्कन्धस्य ज्ञशरीरद्रव्यस्कन्धादयस्त्रयो भेदाः ५९-६०. ज्ञशरीरद्रव्यस्कन्ध-भव्यशरीरद्रव्यस्कन्धयोः स्वरूपम् ६१ - ६४. ज्ञशरीरभव्यशरीरव्यतिरिक्तद्रव्यस्कन्धस्य सचित्ताऽचित्तमिश्राख्यास्त्रयो भेदाः तत्स्वरूपं च ५७. ५८. ६५ - ६८. प्रकारान्तरेण ज्ञशरीर भव्यशरीरव्यतिरिक्तद्रव्यस्कन्धस्य कृत्स्नस्कन्धादिभेदत्रयं तत्स्वरूपाख्यानं च ६९ – ७१. आगमतो नोआगमतश्चेति भावस्कन्धस्य भेदद्वयम्, तत्स्वरूपनिरूपणं च गा. ५. भावस्कन्धस्यैकार्थिकाः शब्दाः षड्विधावश्यकश्रुतस्यार्थाधिकाराः For Private & Personal Use Only ११ पृष्ठाङ्कः ६५-६९ ६५ ६५ ६६ ६६ ६६ ६६ ६६ ६७ ६७ ६७ ६७ ६८ ६८ ६८ ६८-६९ ६९-७२ ६९ ६९ ६९ ६९-७० ७० ७० ७०-७१ ७१ ७१ ७१-७२ ७२ www.jainelibrary.org
SR No.001062
Book TitleNandisutt and Anuogaddaraim
Original Sutra AuthorDevvachak, Aryarakshit
AuthorPunyavijay, Dalsukh Malvania, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1968
Total Pages764
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, agam_nandisutra, & agam_anuyogdwar
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy