SearchBrowseAboutContactDonate
Page Preview
Page 289
Loading...
Download File
Download File
Page Text
________________ १६ अनुयोगद्वाराणां विषयानुक्रमः सूत्राः الالالالالالا RCMS विषयः पृष्ठाङ्क गा. ३०-३१. अजीवनिश्रितसप्तस्वराणां निरूपणम् गा. ३२-३८. सप्तस्वराणां लक्षणानि-फलानि ११७-१८ सप्तस्वराणां त्रयो ग्रामाः ११८ गा. ३९. षड्जग्रामस्य सप्त मूर्छनाः ११८ गा. ४०. मध्यमग्रामस्य सप्त मूर्च्छनाः गा. ४१-४२. गन्धारग्रामस्य सप्त मूर्छनाः ११८-१९ गा. ४३-४५. सप्तस्वरोत्पत्तिस्थान-योनि-उच्छासमान-आकाराणां निरूपणम् ११९ गा. ४६-४७. गीतस्य षड् दोषाः गा. ४८-५१. गीतस्य अष्टौ गुणाः ११९-२० गा. ५२. गीतस्य त्रीणि वृत्तानि १२० गा. ५३. गीतस्य द्वे भणित्यौ १२० [१२] गा. ५४-५६. मधुर-खर-रूक्ष-चतुर-विलम्बित-द्रुतविस्वरगायिकानां निरूपणम् स्वरमण्डलोपसंहारश्च १२० २६१. अष्टविधविभक्तिभेदैरष्टविधनाम्नो निरूपणम् १२. २६२ [१-१०] वीर-शृङ्गारादिनवकाव्यरसभेदैर्नवनाम्नः समुत्कीर्तनम १२१-२४ गा. ६३. नवकाव्यरसनामानि १२१ गा. ६४-६५. वीररसलक्षणं तदुदाहरणं च १२१-२२ गा. ६६-६७. शृङ्गाररसलक्षणं तदुदाहरणं च १२२ गा. ६८-६९ अद्भुतरसलक्षणं तदुदाहरणं च १२२ गा. ७०-७१. रौद्ररसलक्षणं तदुदाहरणं च १२२ गा. ७२-७३. वीडनकरसलक्षणं तदुदाहरणं च १२२-२३ गा. ७४-७५. बीभत्सरसलक्षणं तदुदाहरणं च १२३ गा. ७६-७७. हासरसलक्षणं तदुदाहरणं च १२३ गा. ७८-७९. करुणरसलक्षणं तदुदाहरणं च १२३ गा. ८०-८२. प्रशान्तरसलक्षणं तदुदाहरणं नवकाव्यरसोपसंहारश्च १२४ २६३ -३१२. गौण-नोगौण-आदानपदादिभेदैर्दशनाम्नो निरूपणम् १२४-३२ २६३. गौण-नोगौण-आदानपदादिभेदैर्दशनामनिरूपणम् १२४ १ सोदाहरणं गौणनामनिरूपणम् १२४ २६५. २ सोदाहरणं नोगौणनामनिरूपणम् १२४ २६६. ३ सोदाहरणं आदानपदनामनिरूपणम् १२४ २६७. ४ सोदाहरणं प्रतिपक्षपदनामनिरूपणम् १२५ २६८. ५ सोदाहरणं प्राधान्यतानामनिरूपणम् १२५ २६९. ६ सोदाहरणं अनादिसिद्धान्तनामनिरूपणम् १२५ २७०. ७ सोदाहरणं नामनामनिरूपणम् १२५ २७१. ८ सोदाहरणं अवयवनामनिरूपणम् १२५ ww. لالالالالالالالالسا m 6 १०] Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001062
Book TitleNandisutt and Anuogaddaraim
Original Sutra AuthorDevvachak, Aryarakshit
AuthorPunyavijay, Dalsukh Malvania, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1968
Total Pages764
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, agam_nandisutra, & agam_anuyogdwar
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy