SearchBrowseAboutContactDonate
Page Preview
Page 278
Loading...
Download File
Download File
Page Text
________________ नन्दिसूत्रस्य विषयानुक्रमः rrrrrrrr विषयः पृष्ठाकः ४६-६०. आभिनिबोधिकशानसूत्राणि २०-२७ सू. ४६. भाभिनिबोधिकज्ञानस्य श्रुतनिश्रितमश्रुतनिश्रितं चेति भेदद्वयम् २० सू. ४७. अश्रुतनिश्रिताभिनिबोधिकज्ञानस्य भेदस्वरूप-दृष्टान्ताः गा. ५८ औत्पत्तिकीबुद्धयाइयश्चत्वारो भेदाः, गा. ५९-६२ औत्पत्तिक्या बुद्धेः स्वरूपं दृष्टान्ताच, गा ६३-६५ वैनयिक्या बुद्धेः स्वरूपं दृष्टान्ताच, गा. ६६-६७ कर्मजाया बुद्धेः स्वरूपं दृष्टान्ताश्च, गा. ६८-७१ पारिणामिक्या बुद्धेः स्वरूपं दृष्टान्ताश्च २०-२२ सू. ४८. श्रुतनिश्रितमति(भामिनिबोधिक)ज्ञानस्यावग्रहादयश्चत्वारो भेदाः सू. ४९. १ अवग्रहस्य अर्थावग्रहो व्यञ्जनावग्रहश्चेति भेदौ सू. ५०. व्यञ्जनावग्रहस्य भेदाः स्वरूपं च अर्थावग्रहस्य भेदाः स्वरूपमेकार्थिकशब्दाश्च सू. ५२. २ ईहाया भेदाः स्वरूपमेकार्थिकशब्दाश्च २२ सू. ५३. ३ अपायस्य भेदाः स्वरूपमेकार्थिकशब्दाश्च २२-२३ सू. ५४. ४ धारणाया भेदाः स्वरूपमेकार्थिकशब्दाश्च सू ५५. अवग्रहहापाय-धारणानां कालप्रमाणम् अवग्रहाद्यष्टाविंशतिभेदमिन्नस्याभिनिबोधिकज्ञानस्य स्वरू पावगमार्थ प्रतिबोधकदृष्टान्त-मल्लकदृष्टान्तयोरुलेखः सू. ५७. प्रतिबोधकदृष्टान्ततो व्यञ्जनावग्रहस्वरूपनिरूपणम् २२-२३ सू. ५८. मलकदृष्टान्ततः शब्दश्रवण-स्वप्नसंवेदनतश्चावग्रहेहापायधारणास्वरूपनिरूपणम् २४-२५ द्रव्य-क्षेत्र-काल-भावानाश्रित्यामिनिबोधिकज्ञानस्य स्वरूपम् २५-२६ सू. ६०. गा.७२-७७ आभिनिबोधिकज्ञानस्य भेद-भेदार्थ-कालप्रमाणशब्दश्रवणादिस्वरूपाणि एकार्थिकशब्दा उपसंहारश्च २६ - २० ६१ -१२०, श्रुतज्ञानसूत्राणि सू. ६१. श्रुतज्ञानस्य अक्षरश्रुतानक्षरश्रुतादिभेदचतुर्दशकम् सू. ६२-६५. १ अक्षरश्रुतस्य संज्ञाक्षरं व्यञ्जनाक्षरं लब्ध्यक्षरं चेति त्रयो भेदाः तत्स्वरूपं च सू. ६६.. २ अनक्षरश्रुतस्य स्वरूपम् सू. ६७-७०. ३-४ कालिक्युपदेश-हेतूपदेश-दृष्टिवादोपदेशात्मकभेदत्रय __ मिन्नस्य संज्ञिश्रुतासंज्ञिश्रुतयोः स्वरूपम् । सू. ७१. ५ सम्यक्श्रुतम्-द्वादशाङ्गीनामानि . सू. ७२ [3]. ६ मिथ्याश्रुतम्-भारत-रामायणादिप्राचीनाजैनशास्त्रनामानि सू. ७२ [२-३]. सम्यक्श्रुत-मिथ्याश्रुतयोस्तात्विको विवेकः सू. ५६. २८-२९ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001062
Book TitleNandisutt and Anuogaddaraim
Original Sutra AuthorDevvachak, Aryarakshit
AuthorPunyavijay, Dalsukh Malvania, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1968
Total Pages764
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, agam_nandisutra, & agam_anuyogdwar
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy