SearchBrowseAboutContactDonate
Page Preview
Page 279
Loading...
Download File
Download File
Page Text
________________ सूत्राङ्क: पृष्ठाक م सू. ७८. م م सू. ८०. م م س س ३२-३३ सू. ८५. س س ३४-३५ सू. ८९. सू. ९०. नन्दिसूत्रस्य विषयानुक्रमः विषयः सू.७३-७५. ७-१० सादिश्रुतानादिश्रुत-सपर्यवसितश्रुतापर्यवसित श्रुतानि, द्रव्य-क्षेत्र-काल-भावानाश्रित्य तत्स्वरूपं च पर्यवाग्राक्षरनिरूपणम् सू. ७७. अतिप्रभूतज्ञानावरणीयकर्मावृतदशायामपि जीवेऽक्षरानन्त भागज्ञानस्य शाश्वतिकसद्भावनिरूपणम् ११-१२ गमिकश्रुतागमिकश्रुते सू. ७९. . १३-१४ अङ्गप्रविष्टश्रुताङ्गबाह्यश्रुते अङ्गबाह्यश्रुतस्य आवश्यकमावश्यकव्यतिरिक्तं चेति भेदद्वयम् आवश्यकश्रुतम् सू. ८२. आवश्यकव्यतिरिक्तश्रुतस्य कालिकमुत्कालिकं चेति भेदी सू. ८३. उत्कालिकश्रुतशास्त्राणामेकोनविंशक्षामानि सू. ८४. कालिकश्रुतशास्त्राणामेकशिक्षामानि आवश्यकव्यतिरिक्तश्रुतस्योपसंहारः सू. ८६. भङ्गप्रविष्टश्रुतस्य द्वादश नामानि सू. ८७. १ आचाराङ्गसूत्रस्य स्वरूपम् २ सूत्रकृदङ्गसूत्रस्य स्वरूपम् ३ स्थानाङ्गसूत्रस्य स्वरूपम् ४ समवायाङ्गसूत्रस्य स्वरूपम् सू. ९.. ५ व्याख्याप्रज्ञप्ति सूत्रस्य स्वरूपम् सू. ९२. ६ ज्ञाताधर्मकथाङ्गसूत्रस्य स्वरूपम् ७ उपासकदशाजन्सूत्रस्य स्वरूपम् सू. ९४. ८ अन्तकृद्दशाङ्गसूत्रस्य स्वरूपम् सू. ९५. ९ अनुत्तरोपपातिकदशाङ्गसूत्रस्य स्वरूपम् सू. ९६. १० प्रश्नव्याकरणाङ्गसूत्रस्य स्वरूपम् सू. ९७. ११ विपाकाङ्गसूत्रस्य स्वरूपम् सू.९८-११४. १२ दृष्टिवादाङ्गसूत्रस्य स्वरूपम् सू. ९८. दृष्टिवादस्य परिकर्म १ सूत्राणि २ पूर्वगतं ३ अनुयोगः ४ चूलिका ५ चेति पत्र भेदाः सू.९९-१०७. १ परिकर्मदृष्टिवादस्य सप्त भेदाः तत्प्रभेदाश्च सू. १०८. २ सूत्रदृष्टिवादस्य द्वाविंशतः सूत्राणां नामानि सू. १०९. ३ पूर्वगतदृष्टिवादस्य चतुर्दशानां पूर्वाणां नामानि सू. ११०-११२.४ मूलप्रथमानुयोग-गण्डिकानुयोगाख्यभेदद्वय ... स्वरूपस्यानुयोगदृष्टिवादस्य स्वरूपम् सू. ११३. ५ चूलिकादृष्टिवादः सू. ११४. दृष्टिवादस्य परिमाणं विषयश्च सूः ११५. द्वादशाङ्गगणिपिटकस्य विषयः । सू. ११६-११७. द्वादशाङ्गगणिपिटकविराधकाराधकानां हानि-लाभप्रकरणम् ३५-३६ ३६-३७ 22.०० ३८-३९ ३९-४० ४०-४१ ४१-४७ ४१-४२ ४२-४३ -४४ ४५ Jain Education International For Private & Personal Use Only www.jainelibrary.org www.jainelib
SR No.001062
Book TitleNandisutt and Anuogaddaraim
Original Sutra AuthorDevvachak, Aryarakshit
AuthorPunyavijay, Dalsukh Malvania, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1968
Total Pages764
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, agam_nandisutra, & agam_anuyogdwar
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy