SearchBrowseAboutContactDonate
Page Preview
Page 277
Loading...
Download File
Download File
Page Text
________________ नन्दिसूत्रस्य विषयानुक्रमः पृष्ठाकः १०-११ ११-१२ १३-१४ १४ सूत्राका विषयः सू. १४. क्षायोपशमिकावधिज्ञानस्वरूपम् सू.१५. अवधिज्ञानस्य आनुगामिकाननुगामिकादिभेदषट्कनिरूपणम् सू. १६-२२. १ आनुगामिकावधिज्ञानस्य अन्तगतादिभेदयोः पुरतोऽन्तग तादिप्रभेदानां च स्वरूपम् , अन्तगत-मध्यगतावधिज्ञानयोः प्रतिविशेषः-स्वरूपभेदनिरूपणं च सू. २३. २ अनानुगामिकमवधिज्ञानम् सू. २४. ३ वर्धमानकमवधिज्ञानम्, गा.४५-४६ जघन्यत उत्कृष्ट तश्च तदवधिक्षेत्रम् । गा. ४७-५० द्रव्य-क्षेत्रकाल-भावानाश्रित्य अवधिज्ञानविषयभूतद्रव्यादिवृद्धिस्वरूपम्। गा. ५१-५२ द्रव्य-क्षेत्र-काल-भावानां पारस्परिकवृद्धः स्वरूपम् सू. २५. ४ हीयमानकमवधिज्ञानम् सू. २६. ५प्रतिपात्यवधिज्ञानम् सू. २७. ६ अप्रतिपात्यवधिज्ञानम् सू. २८. द्रव्य-क्षेत्र-काल-भावतोऽवधिज्ञानस्वरूपम् सू. २९. अवधिज्ञानस्याभ्यन्तरावधि-बाह्यावधीति भेदद्वयम्, भव विज्ञानस्योपसंहारश्च ३०-३३ मनःपर्यवधानसूत्राणि सू. ३०. मनःपर्यवज्ञानस्याधिकारिणः सू.३१-३२. मनःपर्यवज्ञानस्य ऋजुमति-विपुलमतीति भेदद्वयनिरूपणम् । द्रव्य-क्षेत्र-काल-भावानाश्रित्य मनःपर्यवज्ञानस्य स्वरूपम् । सू ३३. गा. ५५ मनःपर्यवज्ञानस्योपसंहारः ३४-४२ केवलज्ञानसूत्राणि सू.३४. केवलज्ञानस्य भवस्थकेवलज्ञानं सिद्धकेवलज्ञानमिति भेदद्वयनिरूपणम् सू. ३५-३७. भवस्थकेवलज्ञानस्य भेद-प्रभेदसहितं स्वरूपनिरूपणम् सू. ३८-४०. सिद्धकेवलज्ञानस्य भेद-प्रभेदसहितं स्वरूपनिरूपणम् सू. ४१. द्रव्य-क्षेत्र-काल-भावानाश्रित्य केवलज्ञानस्य स्वरूपम् सू. ४२. गा. ५६-५७ केवलज्ञानस्य स्वरूपमुपसंहारश्च ४३-४५ परोक्षज्ञान विधानसूत्राणि सू. ४३. परोक्षज्ञानस्य आभिनिवोधिकज्ञानं श्रुतज्ञानं चेति भेदी सू. ४४. आभिनिबोधिकज्ञान-श्रुतज्ञानयोः सदैव सहभाविता मतिज्ञान-मत्यज्ञानयोः श्रतज्ञान-श्रताज्ञानयोः अथवा सम्यग्मतिज्ञान -मिथ्यामतिज्ञानयोरेवं सम्यक्श्रुतज्ञानमिथ्याश्रुतज्ञानयोविवेकः १४-१७ १४-१६ १६-१७ १७-१८ १७ १७-१८ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001062
Book TitleNandisutt and Anuogaddaraim
Original Sutra AuthorDevvachak, Aryarakshit
AuthorPunyavijay, Dalsukh Malvania, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1968
Total Pages764
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, agam_nandisutra, & agam_anuyogdwar
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy