SearchBrowseAboutContactDonate
Page Preview
Page 276
Loading...
Download File
Download File
Page Text
________________ ३ नन्दिसूत्रस्य विषयानुक्रमः सूत्राकः विषयः पृष्ठाङ्कः गा.१-३ मङ्गलसूत्रम् गा. १ सामान्यतो जिनस्तुतिः, गा. २-३ श्रमणस्य भगवतो महावीरस्य स्तुतिः ३-५ गा. ४-१७ श्रीसङ्घस्तुतिसूत्रम् रथ-चक्र-नगर-पद्म-चन्द्र-सूर्य-समुद्र-मन्दरगिरीणां रूपकैः श्रीसङ्घस्तुतिः गा. १८-१९ तीर्थकरावलिकासूत्रम् तीर्थकराणां चतुर्विशतेः स्तुतिः गा. २०-२१ गणधरावलिकासूत्रम् एकादशानां श्रमणभगवन्महावीरगणवराणां स्तुतिः गा. २२ जिनप्रवचनस्तुतिसूत्रम् श्रमणभगवन्महावीरशासनस्य स्तुतिः मा. २३-४३ स्थविरावलिकासूत्रम् श्रमणभगवन्महावीरगणधरश्रीसुधर्मस्वाम्यारब्धानां नन्दिसूत्रकारश्रीदेववाचकगुरुश्रीदूष्यगणिपर्यन्तानामष्टाविंशतः श्रुतस्थविराणां स्तुतिः गा. ४४ पर्षत्सूत्रम् श्रुतज्ञानाधिकार्यनधिकारिशिष्यपरीक्षणोपयोगीनि शैल-धन-कुट-चालनीपरिपूणक-हंसादीनामुदाहरणानि, ज्ञपर्षद्-अज्ञपर्षद्-दुर्विदग्धपर्षदां निरूपणं च ६-८ शानविधानसूत्रे ज्ञानपञ्चकनामानि, प्रत्यक्ष-परोक्षरूपेण तद्विभाजनं च १०-१२ प्रत्यक्षमानविधानसूत्राणि सू.१० प्रत्यक्षज्ञानस्य इन्द्रियप्रत्यक्षं नोइन्द्रियप्रत्यक्षं चेति भेदद्वय निरूपणम् सू. ११-१२ इन्द्रियप्रत्यक्षस्य पञ्च भेदाः, नोइन्द्रियप्रत्यक्षस्य भेदत्रिकं च १३-२९ अवधिशानसूत्राणि .१०-१४ अवधिज्ञानस्य भवप्रत्ययिकं क्षायोपशमिकं चेति भेदद्वयम्, तत्तद्धेदस्वामिनिरूपणं च Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001062
Book TitleNandisutt and Anuogaddaraim
Original Sutra AuthorDevvachak, Aryarakshit
AuthorPunyavijay, Dalsukh Malvania, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1968
Total Pages764
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, agam_nandisutra, & agam_anuyogdwar
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy