SearchBrowseAboutContactDonate
Page Preview
Page 53
Loading...
Download File
Download File
Page Text
________________ ૧૮ (ii) श्रीतीर्थपान्थरजसा विरजीभवन्ति, શેઠ આ૦ કની પેઢીના ઇતિહાસ तीर्थोन्नत्यं च सम्यग् जिनवचनकृतिस्तीर्थसत्कर्मकत्वं, सिद्धेरासन्नभावः सुरनरपदवी तीर्थयात्रा फलानि ॥ Jain Education International तीर्थेषु विभ्रमणतो न भवे भ्रमन्ति । तीर्थव्ययादिह नराः स्थिरसम्पदः स्युः, पूज्या भवन्ति जगदीशमथार्चयन्तः ॥ (iii) वपुः पवित्रीकुरु तीर्थयात्रया । (iv) अग्रणी : शुभकृत्यानां तीर्थयात्रैव निश्चितम् । दानादिधर्मः सर्वोsपि, यस्मिन् सीमानमश्नुते ॥ — उपदेशतर गिडी, पृ० २.४२. — पद्देशतर ंगिएणी, ५० २४६. For Private & Personal Use Only - सूक्तमुक्तावली. —કુમારપાલભૂપાલચરિત્ર મહાકાવ્ય, સ૦ ૯, શ્લા ૨૭૫. ७. (i) नमिऊण वद्धमाणं, सम्मं संखेवओ पवक्खामि । जिणजत्ताए विहाणं, सिद्धिफलं सुत्तणीईए ॥ –प·याशः अनु२९, ५०४, ० १ ( श्री हरिलद्रसूरिविरथित). (ii) तथा प्रतिवर्ष जघन्यतोऽप्येकैका यात्रा कार्या । यात्रा च त्रिधा । यदुक्तंअष्टानिकाभिधामेकां, रथयात्रामथापराम । तृतीयां तीर्थयात्रां चेत्याहुर्यात्रां त्रिधा बुधाः ॥ - श्राद्धविधिप्ररण, सटी, ला०२, ५० २२. (iii) अथ तीर्थयात्रास्वरूपम् । तत्र तीर्थानि श्रीशत्रुञ्जय श्रीश्वतादीनि । तथा तीर्थकृज्जन्मदीक्षाज्ञाननिर्वाणविहारभूमयोऽपि प्रभूतभव्य सत्त्व शुभभाव संपादकत्वेन भवांम्भोनिधितारणात् तीर्थान्युच्यन्ते । तेषु सद्दर्शनविशुद्धिप्रभावनाद्यर्थं विधिवद्यात्रागमनं तीर्थयात्रा । - श्राद्धविधिप्राण, सटी, ला०२, ५० २३. www.jainelibrary.org
SR No.001057
Book TitleSheth Anandji Kalyanji Pedhino Itihas 1
Original Sutra AuthorN/A
AuthorRatilal D Desai, Shilchandrasuri
PublisherAnandji Kalyanji Pedhi
Publication Year1983
Total Pages405
LanguageGujarati
ClassificationBook_Gujarati & History
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy